________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २५ नक्षत्राणां कुलादिद्वारनिरूपणम् ३७६ कानि नक्षत्राणि कुलसंज्ञकानि इति दर्शयितुमाह-'बारस' इत्यादि, 'वारसकुला' द्वादशसंख्यकानि नक्षत्राणि कुलसंज्ञकानि भवन्तीत्यर्थः, तत्र कानि नक्षत्राणि यानि कुलसंज्ञकानि भवन्ति तत्राह-'तं जहा' इत्यादि, 'तं जहा' तद्यथा-'धणिहासलं १ धनिष्ठाकुलम्-धनिष्ठानामकं नक्षत्रं कुलसंज्ञकं भवति १, तथा-'उत्तरभदवयाकुलं २' उत्तरभद्रपदा कुलम्-उत्तरभद्रपदा नक्षत्रमपि कुलसंज्ञकमेवेत्यर्थः २ । 'अस्सिणी कुलं ३' अश्विनीकुलम्, अश्विनीमक्षत्रमपि कुलसंज्ञकं भवतीति ३। 'कत्तियाकुलं ४' कृत्तिक कुलम्, कृत्तिमानक्षत्रमपि कुलसंज्ञकमेव भवतीति ४ । मिगसिरकुलं ५' मृगशिरः कुलम् मृगशिरो नक्षत्रमपि कुलसंज्ञकमेव ५। 'पुस्सोकुलं' पुष्यः कुलम् पुष्यनामकनक्षत्रमपि कुलसंज्ञकं भवति ६ । 'महाकुलं' मघाकुलम्, मघानामकनक्षत्रमपि कुल संज्ञकमेव भवतीति ७ । 'उत्तरफग्गुणीकुलं ८' उत्तरफल्गुनीकुलम् उत्तरफल्गुनीनक्षत्रमपि कुलसंज्ञकमेव भवति ८ । 'चित्ताकुलं ९' चित्राकुलम् चित्रानामक नक्षत्रमपि कुल संज्ञकं भवतीदि ९ । 'विसाहाकुलं १० विशाखानक्षत्रमपि कुल संज्ञकं भवति १०, 'मूलोकुलं ११ मूलकुलम् मूलनक्षत्रापि कुलसंज्ञकं भवति, ११, 'उत्तरासाढा कुलं' उत्तराषाढाकुलम्-उत्तरापाढा नक्षत्रमपि कुलसंज्ञकं भवतीति तदेतानि धनिष्ठोत्तरभद्रपदा अश्विनी कृत्तिका मृगशिरः पुष्य मघोत्तरफल्गुनी चित्रा विशाखा मूलोत्तराषाढा नक्षत्राणि अष्टाविंशति नक्षत्रमध्यात् कुल संज्ञकानि भवन्तीति ।।
अथ कुलं कुलोपकुलादि नक्षत्राणामर्थमाह-'गासाण' इत्यादि, 'मासाणं परिणामा होति कुला' मासानां श्रावणादीनां परिणामानि-परिसमापकानि भवन्ति कुलानि इस प्रकार के नाम वाले हैं-८ धणिहा कुलं' धनिष्ठा नक्षत्र कुल संज्ञक है 'उत्तर भद्दवया कुलं' उत्तर भाद्रपदा नक्षत्र कुल संज्ञक है "अस्मिणी कुलं' अश्विनी नक्षत्र कुल संज्ञक है । 'कत्तिथा कुलं' कृत्तिका नक्षत्र कुल संज्ञक है 'मिगसिर कुल' मृगशिरा नक्षत्र कुलसंज्ञक है 'पुस्लो कुलं' पुष्य नक्षत्र कुल संज्ञक है 'महाकुलं' मघा नक्षत्र कुल संज्ञक हैं 'उत्तर फरगुणी कुलं' उत्तरा फाल्गुनी नक्षत्र कुल संज्ञक है 'चित्ता कुलं' चित्रा नक्षत्र कुल संज्ञक है 'विसाहा कुलं' विशाखा नक्षत्र कुल संज्ञक है 'मूलो कुलं' खूल नक्षत्र कुल संज्ञक है 'उत्तरासाढा कुलं' उत्तराषाढा नक्षत्र कुल संज्ञक है' इस प्रकार से ये १२ नक्षत्र कुल संज्ञक प्रकट मानामा -'धणिद्रा कुलं' पनि नक्षत्र पुस छ 'उत्तरभद्दवया कुलं उत्तरमा यह नक्षत्र ज्ञ छ 'अस्सिणीकुलं' २मा धनी नक्षत्रा सज्ञ छे 'कतिया कुलं' वृत्ति नक्षत्र संज्ञः छ 'मिगसिर कुलं' भृगशिरा नक्षत्र ४३ सज्ञ४ छ 'पुस्सो कुलं' १०५ नक्षत्र ga स छ 'महाकुलं' भघा नक्षत्र हुद संज्ञ४ छ 'उत्तरफग्गुणी कुलं' उत्तराना नक्षत्र सज्ञ४ छ 'चित्ता कुलं' चित्रा नक्षत्र मुख सच छे. “विसाहा कुलं'विशामा नक्षत्र स स छे 'मूलो कुलं' भूल नक्षत्र उदासज्ञ छ. 'उत्तरासाढा कुलं' उत्तराषाढा નક્ષત્ર કુલ સંજ્ઞક છે. આ રીતે આ બાર નક્ષત્ર કુલ સંજ્ઞક પ્રકટ કરવામાં આવ્યા છે.