SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३६८ जम्बूद्वीपतिसूत्रे तयाणं फग्गुणी अमावासा भवइ जयागं फग्गुगी पुषिणमा भवइ तयाणं पोटूवई अमावासा भवइ ? हंता गोयमा ! तं चेत्र । एवं एएणं अभिलावेगं इमाओ पुण्णिमाओ अमावासाओ वाओ अस्सिणी पुर्णिमा चेती अमावासा कत्तिगी पुण्णिमा वइसाही अमावासा मग्गसिरी जेट्ठा मूली अमावासा पोली पुण्णिमा आसाढी अमावासा ॥ सू० २५|| छाया -कति खलु भदन्त ! कुलानि कति उपकुलानि कति कुळोपकुलानि प्रज्ञप्तानि ? गौतम ! द्वादश कुलानि, द्वादश उपकुलानि चत्वारि कुळोपकुलानि प्रज्ञप्तानि । द्वादशकुलानि तद्यथा - धनिष्ठा कुलस् १, उत्तर मद्रपदाकुलम् २, अश्विनीकुम् ३, कृत्तिका कुलम् ४, मृगशिरः कुलम् ५, पुण्यः कुलम्, मघाकुत्रम् ७, उत्तरफल्गुनीकुलम् ८, चित्राकुलम् ९, विशाखाकुळम् १०, मूलः ११, उत्तरापाढाकुलम् १२ | मामानां परिणायानि भवन्ति कुलानि, उपकुळानि तु अस्तनानि भवन्ति । पुनः कुलोपकुळानि अभिजित् शतभिषऋ, आर्द्रा अनुरावा १, द्वादशोपकु ठानि तद्यथा - श्रवण उपकुलम् १ पूर्व भद्रपदोपकुलम् २, रेवती उपकुलम् ३, भरणीउपकुत्रम् ४, रोहिणी उपकुलम् ५, पुनर्वसु उपकुलम् ६, अश्लेषा उपकुलम् २, पूर्वलानी उकु ८, हस्त्र उपकुळम् १, स्वाती उपकुन् १० ज्येष्ठा उपकुलम् ११, पूर्वाषाढा नकुलम् १२, चलार कुलोपकु हानि तद्यथा-अभिजित् कुलोपकुलम् १, कुकु २, माकुलोकुलम् ३, अनुराधा कुलोकुलम् ४, कति खल भदन्न ! पूर्णिमाः कति खलु भदन्त ! अमावास्याः प्रज्ञप्ताः ? गौतन ! द्वादश पूर्णिमाः द्वादशः श्रमावास्याः प्रज्ञताः तद्यथा श्राविष्टो १, प्रौपदी २, आश्वयुजी ३, कार्तिकी ४, मार्ग वीप २, पौषी माघी फाल्गुनी चैत्री वैशाखी ज्येष्ठा मूली आपाढी । श्राविष्टीं खल भदन्त ! पौर्णमामी ऋषि नक्षत्राणि योगं योजयन्ति, गौतम ! त्रीणि नक्षत्राणि योगं योजयन्ति तद्यथा - प्रभिजित् श्रवणो धनिष्ठा । प्रोष्ठपदीं खलु भदन्त ! पुर्णिमा कति नक्ष त्राणि योगं योजयन्ति ? गौतम ! त्रीणि नक्षत्राणि योगं योजयन्ति तद्यथा - शतभिषक् पूर्वभद्र रहा। उत्तर भद्रपदा | आश्विन खलु भदन्त ! पूर्णिमां कठि नक्षत्राणि योगं योजयन्ति ? गौतम ! द्वे योनयतः तद्यथा - रेवती अश्विनी च । कार्तिकीं खलु भदन्त ! पूर्णिमा द्वे भरणो कृत्तिका च । मार्गशीप द्वे रोहिणीं मृगशिरथ । पौप त्रीणि आर्द्रा पुनर्वसू पुष्यः माचीं खलु द्वे अइलेवा मया च । फाल्गुनीं खलु द्वे पूर्वा फाल्गुनो चोत्तरा फाल्गुनी च । चैत्री खलु द्वे हस्तश्चित्रा च, वैशाखीं खलु द्वे स्वाती विशाखा च, ज्येष्ठां मूळीं खलु त्रीणि अनुराधा ज्येष्ठा मूलः । भावढीं खलु द्वे पूर्वाषाढा उत्तरापाढा । श्राविष्ठीं खलु भदन्त ! पूर्णिमा किं कुलं (युनक्ति) योजयति उपकुलं योजयति कुलोपकुलं योजयति ? गौतम !
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy