SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २४ चन्द्ररषियोगद्वारनिरूपणम् समान्-परिपूर्णानहोरात्रान्. तद्यथा- एतानि पूर्वकथितानि पञ्चदशापि श्रवणादि पूर्वाषाढान्तानि नक्षत्राणि परिपूर्णान् सप्तपष्टिभागान् चन्द्रेण सह व्रजन्ति, ततः सूर्येण सह एतानि नक्षत्राणि पश्चमभागानहोरात्रस्य सक्षपष्टि संख्य झान् गच्छन्ति सप्तपष्टि-संख्यायाः पञ्चभिभांगे हृते लब्धास्त्रयोदशाहोरात्राः शेषौ द्वौ भागौ, तो द्वौ भागौ यदा त्रिंशता गुण्येते तदा जाता षष्टिः तस्याः षष्टेः पञ्चभिर्भागे हृते लब्धा द्वादशैव मुहूर्ता इति तृतीय गाथार्थः ।। अत्र प्रसङ्गात् सूर्ययोगदर्शनत श्चन्द्रयोग परिमाणं यथा भाति तथा दर्शयति ज्योतिष्करण्डोक्तम् 'णक्खत्तसूर जोगो मुहत्तरासी को य पंचगुणो। सत्तट्ठीए विभत्तो लद्धोचंदस्स सो जोगो ॥१॥ (नक्षत्रसूर्ययोगो मुहूर्तराशी कृतश्च पञ्चगुणः। सप्तषष्टयाविभक्तो लब्धश्चन्द्रस्य सयोग इतिच्छाया) ॥१॥ अयमर्थ:-नक्षत्राणा मईक्षेत्रादीनां यः सूर्येण सह योगः-सम्बन्धः संयोगः मुहूर्वराशी क्रियते, मुहूर्तराशि कृत्वा पञ्चभि गुण्यते तदनन्तरं सप्तपष्टि संख्यया भागो दीयते, भागे हैं यह पहिले प्रकट कर दिया गया है कि ये १३ नक्षत्रचन्द्र के साथ परिपूर्ण ६७ भाग तक युक्त रहते हैं तो ये सब नक्षत्र सूर्य के साथ अहोरात के ६७ भागों के ५ भागतक रहते हैं तो यहां ६७में ५ का भाग देने पर १३ दिन रात पूरे आ जाते हैं और जो दो भाग बचते हैं उन्हें ३० से गुणित करने पर ६० होते हैं इनमें ५ का भाग देने पर १२ मुहूर्त आ जाते हैं यह तृतीय गाथा का अर्थ है। अब सूत्रकार प्रसङ्ग वश सूर्य योग दर्शन को लेकर चन्द्र योग का परिमाण जैसा होता है-वैला प्रकट कर रहे हैं 'णक्खत्त सूर जोगो मुहुत्तरासी कओ य पंचगुणो सत्तहीए विभत्तो लद्धो चंदस्स सो जोगो॥' नक्षत्रों का जो अभी २ सूर्ययोग प्रकट किया गया है वहाँ के दिवस रात सूर्यना साथे-'बारस चेव मुहुत्ते तेरस च समे अहोरत्ते' १२ मुद्धृत गर ५२१३स યુક્ત રહે છે. એ તે અગાઉ જ પ્રકટ કરવામાં આવ્યું છે કે ૧૩ નવ ચન્દ્રની સાથે પરિપૂર્ણ ૬૭ ભાગ સુધી યુક્ત રહે છે જ્યારે આ બધા નક્ષત્ર સૂર્યની સાથે અહેરાત્રિના ૬૭ ભાગોના ૫ ભાગ સુધી રહે છે અહીં ૬૭ ને ૫ થી ભાગીએ તે ૧૩ દિવસ રાત પૂરા આવી જાય છે અને જે ૨ ભાગ વધે છે તેને ૩૦ થી ગુણવામાં આવે તે ૬૦ થાય છે જેને પ થી ભાગતાં ૧૨ મુહૂર્ત આવી જાય છે આ ત્રીજી ગાથાને અર્થ થશે. હવે સૂત્રકાર પ્રસંગવશ સૂર્યગ દર્શનને લઈને ચન્દ્ર એગનું પરિમાણુ डाय छ- त ट ४री है णक्खत्त सूरजोगो मुहुत्तरासीकओ य पंचगुणो। सत्तट्ठीए विभत्तो बद्धो चंदस्स सो जोगो ।। નક્ષને જે હમણાં હમણાં સૂર્યગ પ્રકટ કરવામાં આવ્યું છે ત્યાંના દિવસરાતની
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy