SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ मम्मीपप्रमतिको प्रवृत्त वात । ननु यदि अभिजिनक्षत्रादारभ्य नक्षत्रावळिकाक्रमः क्रियते तदा नक्षत्रान्तराणा. मिव कथनं व्यवहारे उपयोगः किन्तु व्यवहारासिद्धत्यमेव अस्य नक्षत्रस्येति चेदत्रोच्यतेअभिजिन्नात्रस्य चन्द्रेण सह योगकालस्याल्पीयत्वात् नक्षत्रान्तरानुप्रविष्टतयैव विवक्षणान् । व्यवहारासिद्धत्वमिति नक्षत्रावलिका प्रतिपादकं ॥ सू० २० ॥ अथ प्रथमोदिष्टं योगद्वारमाह- एएरिणं भंते ! अट्ठावीसाए णक्खत्ताण' इत्यादि। मूलम्-एएसि णं भंते अटवीसाए णक्खत्ताणं कयरे णकखत्ता, जे णं सया चंदस्स दाहिणे णं जोगं जोएंति, कयरे णक्खत्ता जे णं सया बंदस्स उत्तरेणं जोगं जोएंति, कयरे णक्खत्ता जेणं चंदस्त दाहिणे ण वि उत्तरेण वि पमपि जोगं जोएंति, कयरे णक्खत्ता जे णं चंदस्त दाहिणे णं पि पमई पि जोगं जोएंति कयरे णक्खत्ता जे णं सया चंदस्स पमई जोगं जोएंति ? गोयमा ! एएसिणं अट्ठावीसाए णक्खत्ता णं तत्थ जे ते णक्खत्ता जेणं सया चंदस्स दाहिणेणं जोगं जोएंति, तेणं छ, तंजहा संठाण १ अद्दपूसोऽसिलेसहत्थो तहेव मूलो य । ६॥ बाहिरओ बाहिर मंडलस्स छप्पे ते णक्खत्ता । १॥ तत्थ णं जे ते णक्खत्ता जे णं सया चंदस्स उत्तरेणं जोगं जोएंति गया है वह युगकी आदि में चन्द्र के अभिजित् नक्षत्र का सर्व प्रथम योग होता है इस दृष्टि को लेकर कहा गया है। ___शंका-यदि अभिजितू नक्षत्र से लेकर नक्षत्रावलिका का क्रम किया जाता है तो व्यवहार में नक्षत्रान्तरों की तरह इसका उपयोग क्यों नहीं हुआ है ? व्यव. हार में तो इस नक्षत्र की असिद्धि ही है ? उत्तर-अभिजित् नक्षत्र का चन्द्र के साथ का योगकाल वहुत अल्प होता है इसलिये दूसरे नक्षत्रों में अनुप्रविष्ट रूप से विवक्षित कर लिया जाता है ।२१॥ ચન્દ્રની સાથે અભિજિત નક્ષત્રને સર્વપ્રથમ રોગ થાય છે એ દષ્ટિને ધ્યાનમાં રાખીને वाम माव्यु छ. શંકા- અભિજિત નક્ષત્રથી આરંભીને નક્ષત્રાવલિકાક્રમ કરવામાં આવે છે તે વ્યવહારમાં નક્ષત્રાન્તરની માફક આ ઉપગ કેમ થયે નથી? વ્યવહારમાં તે આ નક્ષત્રની અસિદ્ધિ જ છે? ઉત્તર-અભિજિત્ નક્ષત્રને ચન્દ્રની સાથે ગકાળ ઘણું જ ઓછો હોય છે આથી બીજા નક્ષત્રમાં અનુપ્રવિષ્ટ રુપથી વિવક્ષિત કરી લેવામાં આવે છે. સૂ૦૨૧ -
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy