SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २१ नक्षत्राधिकारनिरूपणम् त्रयोदशं नक्षत्रम् १'३' ''पुण' पुनर्वसुनामकं चतुर्दशं नत्रत्रम् १४ । 'पूरा' पुष्यः पुष्य 'नामकं पञ्चदशं नक्षत्रम् १५, 'अस्सेस' अईले पानामकं पोडश नक्षत्रम् १६, 'मेघा'- मघ| नामक सप्तदर्श नक्षत्रम् १७ । 'पुव्यफरगुणी' पूर्वफाल्गुनी १८, । 'उत्तरगुणी उत्तराफाल्गुनी १९, ' हत्थो' हस्तः २०, 'चित्ता' चित्रा २१, 'साई' स्वातीनाम के द्वाविंशतितमं नक्षत्रम् २२, 'विसाहा' विशाखानामकं त्रयोविंशतितमं नक्षत्रम् २३ । 'अणुराहो' अनुराधानिमिक चतुर्विंशतितमं नक्षत्रम् २४, 'जिहा' ' ज्येष्ठानामकं पञ्चविंशतितमं नक्षत्रम् २५ । मूल नामक पविशतितमं नक्षत्रम् २६ । 'पुब्वासांढा' पूर्वापाठानामकी, सप्तविंशतितमं नक्षत्र २७॥ 'उत्तरासाडा' उत्तराषाढानामक मष्टाविंशतितमं नक्षत्रम् २८ तदेतानि नाम निर्देश- क्रम निर्देशेन चाष्टाविशति नक्षत्राणि कथितानि । ननु अश्विनी नक्षत्रादारभ्य रेवत्यन्तं नक्षत्रमाला अन्यत्र दृश्यते तत्कथं जिनशाराने अभिनिन्नक्षत्रादारभ्योत्तरापाढपर्यन्ता नक्षत्रमालापठितेति 'वेत्सत्यम् - अयं च नक्षत्रावलिका क्रमोऽश्चिन्यादिकः कृत्तिकादिकं लौकिक मल्लंघ्य यत् जिनेशासने कथितं तत् युगादौ चन्द्रेण सह अभिन्निक्षत्र - योगस्य प्रथमं नक्षत्र (४) शतभिषक नक्षत्र (५) पूर्वभाद्रपदा नक्षत्र, (३) उत्तर भाद्रपदा, (७) रेवती, (८) अश्विनी, (९) भरणी (१०) कृत्तिका नक्षत्र: (११) रोहिणी, (१२) मृगशिरा, (१३) आर्द्रा, (२४) पुनर्वसु, (१६) - अश्लेषा, (१७) मघा (१८) पूर्वफाल्गुनी, (१९) उत्तरफाल्गुनी, (२०) हस्त, (२१) चित्रा, (३२) स्वाति (२३) विशाखा, (२४) अनुराधा, (२५) ज्येष्ठा, (२६) मूल, ' (२७) पूर्वाषाढा (३८) और उत्तरबादा T N r F शंका-अश्विनी नक्षत्र से लेकर रेवती नक्षत्र तक नक्षत्र माला अन्यत्र देखी 'जाती है तो फिर यहाँ जिन शासन में अभिजित नक्षत्र से लेकर उत्तराषाढ़ा नक्षत्र तक नक्षत्र माला क्यों पठित हुई है ?" उत्तर- इस प्रकार से जो नक्षत्रावलिकारूप क्रम है जो कि अश्विनी आदिक एवं कृतिकादिक रूप लौकिक क्रम को उल्लंघन करके जिनशासन में कहा नक्षत्र (४) शतभिषनक्षत्र (५) पूर्व आद्र्यहानक्षत्र (ह) उत्तरभाद्रथहा (७) रेवती (८) अश्विनी (e) र (१०) तिनक्षत्र (११) राहिली (१२) मृगशिरा (१३) माद्री ' (१४) पुनर्वसु (१५) पुष्यं) - (१९) २. श्लेषा (१७) अधा (१८) पूर्वी (१) उत्तरवाहगुणु (२०) ह्रस्तः (२१) चित्रा (२२) - स्वाति (२३) विशामा (२४) अनुराधा (२५) (२१) भूझ (२७) पूर्वाषाढा भने (२८) उत्तराषाढा. → ફ્શક-અશ્વિનીનક્ષત્રથી લઇને રેવતીનક્ષત્ર સુધી નક્ષત્રમાળ અન્યત્ર જોવામાં આવે છે તે પછી અહીં જિનશાસનમાં અભિજિત્નક્ષેત્રથી લઇને ઉત્તરાષાઢા નક્ષત્ર સુધી નક્ષત્રમાળા કેમ કહેવામાં આવી છે? En 1. ૧૮ ઉત્તર “આ રીતે જે નક્ષત્રાવલિકા રૂપ- ક્રમ છે જે અશ્વિની આઢિક અને “કૃત્તિકાદિક રુપ લૌકિક કૅમનું ઉલ્લ"ઘન કરીને જિનશાસનમાં કહેવામાં આવેલ છે. તેયુગની આદિમાં
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy