SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ मम्धीपमासियो कइणं भंते ! णक्खत्ता पन्नत्ता ? गोयमा । अट्ठावीसं णक्खत्ता पन्नत्ता, तं जहा-अभिई१ सवणोर धणिट्ठा३ सयभिसया४ पुव्वमहवया५ उत्तरभदवयाद रेवई७ अस्सिणीट भरणी९ कत्तियार० रोहिणी ११ मिगसिरा१२ अदा१३ पुण्णव्वसू१४ पूसो१५ अस्सेसा१६ मघा१७ पुठवफग्गुणी१८ उत्तरफग्गुणी१९ हत्थो२० चित्ता२१ साई२२ विसाहा२३ अणुराहा२४ जिट्टा२५ मूले २६ पुव्वासाढा२७१ उत्तरासाढा२८ ॥सू ० २०॥ छाया-योगो १ देवता २ तारायं ३ गोत्रम् ४ संस्थानम् ५ चन्द्ररवियोगाः ६ । कुगनि ७ पूर्णिमा अमावास्या च ८ सन्निपातश्च ९ नेताच । १०॥ कति खलु भदन्त ! नक्षत्राणि प्रज्ञप्तानि ? गौतम ! अष्टाविंशति नक्षत्राणि प्रज्ञतानि, तद्यथा-अभिजित् १ श्रवणो २ धनिष्ठा ३ शतभिषक् ४ पूर्व भाद्रपदा ५ उत्तरभाद्रपदा ६ रेवती ७ अश्विनी ८ भरणी ९ कृत्तिका १० रोहिणी ११ मृगशिरा १२ आर्द्रा १३ पुनर्वसु १४ पुष्यो १५ ऽश्लेपा १६ मघा १७ पूर्वाफाल्गुनी १८ उत्तराफाल्गुनी १९ हस्त २० श्चित्रा २१ स्वातिः २२ विशाखा २३ अनुराधा २४ ज्येष्ठा २५ मूलम् २६ पूर्वापाढा २७ उत्तरापाढा ॥ सू• २०॥ ____टीका-'जोगा' योगः-सम्बन्धः, तत्र योगः अष्टाविंशते नक्षत्राणां कि नक्षत्रं चन्द्रेण सह दक्षिणयोगि किं वा नक्षत्रमुत्तरयोगि इत्यादिको दिग्योगः १ । 'देवय' देवता नक्षत्रदेवताः २ 'तारगं' ताराग्रम्-नक्षत्राणांतारा परिमाणम्, ३ 'गोत्त' गोत्राणि नक्षत्राणाम् ४, नक्षत्राधिकार इतने प्रकरण द्वारा हमने चन्द्र, सूर्य, ग्रह, नक्षत्र, और तारा इन पांच प्रकार के ज्योतिषी देवों की गति आदि का स्वरूप कहा अय योगादिक जो दश विजय हैं उन्हें प्रतिपादन करने के लिये इस अधिकार को प्रारम्भ करते हैं इस की द्वारगाथा इस प्रकार से है जोगो १ देव य २ तारग्ग ३ गोत्त ४ संठाणा चंदरविजोगा ६ कुलं ७ पुण्णिम अवमंसा य ८ सण्णिवाए य ९णेता य १० નક્ષત્રાધિકાર આટલા પ્રકરણ દ્વારા અમે ચન્દ્ર, સર્ય, ગ્રહ, નક્ષત્ર અને તારા એ પાંચ પ્રકારના તિષી દેવેની ગતિ આદિ સ્વરૂપે કહ્યું હવે ગાદિક જે દશ વિજય છે તેમનું પ્રતિપાદન કરવા માટે આ અધિકારને પ્રારમ્ભ કરીએ છીએ. આની દ્વારગાથા આ પ્રમાણે છે– __ -- A -१ जोगो २ देव य ३ तारा ४ गोत्त ५ संठाणा ६ चंदरविजोगा ७ कुल ८. पुण्णिम अवमंसा य ९ सण्णिवाए य १० णेता, य कण भते ! णक्खत्ता पण्णचा' इत्यादि
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy