SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २० संवत्सरादीनां आदित्वनिरूपणम् ३३ दिवा किंस्तुघ्नं चेति चत्वारि करणानि स्थिराणि एतास्वेव तिथिषु भवन्तीति ॥सू ० १९ । ननुयधपि सर्वस्यापि सर्वदा परिवर्तनशीलत्वेन आघन्ताभावात् अग्रवक्ष्यमाणसूत्रारम्भो निष्ायोजन स्तथापि सर्वानुभवसिद्धत्वात् तद्विचारो नात्र निष्प्रयोजनः तद्यथाअतीतः संवत्सरो विद्यमानश्च संप्रतिश्नः संवत्सरः, आगमिष्यति चोत्तरः संवत्सर इत्यादि लोकाना मनुभवात तेन काविशेषाणामादि ज्ञातम् अथै कोनविंशतितमत्रानन्तरं विंशतितम सूत्रपाइ-'किमाइयाणं भंते' इत्यादि । मूलम्-किमाइयाणं अंते संवच्छश, किमाइया अयणा, किमाइया मासा, किमाइया पक्खा किमाइया अहोरत्ता, किमाइया मुहुत्ता, किमा इया करणा, किमाइया णवखत्ता पन्नन्ता गोयमा? चंदाइया संवच्छरा, दविखणाइया अयणा, पाउसाइया उऊ, सावणाइया मासा बहुलाइया पक्खा दिवसाइया अहोरता, रोदाइया मुहुत्ता बालवाइया करणा अभिजियाइया खता पणता समणाउसो ! ति । पंच संबच्छरिएणं भंते ! जुगे केवइया अयणा केवइया उऊ एवं मासा पक्खा अहोरत्ता केवइया मुहत्ता पन्नता? गोयमा ! पंचसंवच्छरिए णं जुगे दस अयणा तीसं उऊ सट्ठीमाला एगे वीसुत्तरे परखसए अटारस तीसा अहोरतसया चउप्पणं सुहत्तसहस्सा णवसया पन्नत्ता ॥सू० २०॥ __छाया-किमादिकाः सुल भदन्त ! संवत्सराः, किमादिके अपने फिमादिकाः मासाः, क्रिमादिकौं पक्षौ, किमादिका अहोरात्रा:, किमादिकाः मुहूर्ता, किमादिकानि करणानि किमादिकानि नक्षत्राणि प्रज्ञप्तानि ? गौतम ! चन्द्रादिः संवत्सर, दक्षिणादिक अयने, प्रावृडादिका ऋतवः श्रावणादिका मासाः, बहुलादिका, पक्षा, दिवसादिका अहोरात्राः, रौद्रादिका मुहूची:, बालवादिकानि करणानि, अभिनिदादिकानि नक्षत्राणि प्रज्ञशानि श्रम. णायुष्मन् ! पञ्च संवत्सरिके खल्ल भदन्त ! युगे क्रियन्ति अयनानि भियन्त ऋतवः एवं मासा: पक्षा अहोरात्रा कियन्तो हताः प्रज्ञप्ता ? गौतम ! पञ्चसंवत्सरिके खल्ल युगे दशा अयनानि त्रिंशद ऋतवः षष्टि मानाः एवं विंशोत्तरं पक्षशतम् अष्टादशत्रिशदहोरात्रशतानि रात्रि में शकुनि करण और अमावारया में दिन में चतुष्पद करण रानि में नाग नामझा करण, शुक्लपक्षकी प्रतिपदा में दिन में किस्तुग्न करण ये चार काण स्थिर इन्ही तिथियों में होते हैं ॥१९॥ દિવસમાં ચતુષ્પદકરણ રાત્રે નાગ નામનું કરણ, શુકલપક્ષના પડવાના દિવસે દિવસમાં કિંતુનકરણ આ ચાર કરણ સ્થિર આ તિથિએમાં જ થાય છે. આ સૂટ ૧૯ म० ४०
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy