SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्राप्तिस्त्रे नाम करणं भवति, 'वारसीए दिवा कोलवं रायो थीविलोयण' द्वादश्यां तिथौ दिवा-दिवसे कौलवं नाम करणं भाति, तथा रात्री स्त्रीविलोननं नाम करणं भवति, 'तेरसीए दिवा गराई रायो वणिज' त्रयोदश्यां तिथौ दिवा-दिसे गरादि करणं भवति तथा रात्रौ वणिभं नाम: करणं भवति 'चउद्दसीए दिवा विट्ठी रायो सउणी' चतुर्दश्यां तिथौ दिवा-दिवसे विष्टिः करणं भवति, तथा तस्यामेव तिथो रात्रौ शकुनि नामकं करणं भवति, 'अमावासाए' दिवा चउप्पयं रायो णार्ग' अमावास्यायां तिथौ दिवा-दिवसे चतुष्पदं नामकं करणं भवति तथा रात्रौ नागं नामकरणं भवति, 'सुक्कपक्खस्स पडि गए दिवा कित्थुग्धं करणं भवइ' शुक्लपक्षस्य प्रतिपदि दिवा-दिवसे किंस्तुग्नं नाम करणं भातीति । एतस्य संपूर्णस्यापि अर्थः स्पष्ट एव, नवरं दिनरात्रिविभागेन यत् करणानां पार्थक्येन कथनं तत् करणानां तिथेरर्द्धप्रमाणत्वात् ज्ञातव्यम् । कृष्णचतुर्दश्यां रात्रौ शकुनिः अमावास्यायां दिवा चतुप्पदं रात्रौ नागं शुक्लपक्ष प्रतिपदि और रात्रिमें बालव नामका करण होता है 'बारसीए दिवा कोलवं रायो थीवि. लोयण' द्वादशि तिथिके दिनमें कौलव नामका करण होता है और रात्री में स्त्री. विलोचन नामका करण होता है 'तेरसीए दिवा गराई रायो वणिज' त्रयोदशी तिथिके दिनमें गरादि करण होता है एवं रात्रि वणिज नामका करण होता है। 'चउद्दसीए दिवा विठ्ठी रायो सउणी' चतुईशि तिथि के दिनमें विष्टि नामक करण होता है एवं रात्रिमें शकुनि नामका करण होता है 'अमावासाए दिवा चउपयं रायो णार्ग' अमावस्यातिथि के दिवस में चतुष्पद नामका करण और रात्रि में नाग नामका करण होता है 'सुकृपक्खस्स पडिवाए दिया कित्थुग्धं करणं भवई' शुक्लपक्ष की प्रतिपदातिथि के दिन किस्तुग्न नामका करण होता है यहाँ दिन रात के विभाग से जो करणों में पृथक पृथक रूप से होने की बात कही गई है वह करणों की तिथि अर्धे प्रमाण होने से कही गई है कृष्णचतुर्दशीतिथि की छ. 'वारसीए दिवा कोलवं राओ थीविलायणं' मा२शनी तिथि सभा ही नामर्नु ४२९४ सय छ भने रात्रे स्त्रीवियन नामर्नु ४२५ हाय छे. 'तेरसीए दिवा गराइ रायो वणिज' તેરસના જ દિવસમાં ગર નામનું કરશું થાય છે અને રાત્રિમાં વણિજ નામનું કરણ થાય છે. 'च म्हसीए दिवा विट्ठी रायो सउणी' योदशन श४ सिमा विष्ट नामर्नु ४२५ थाय छ भने रात्रि शनि नामनु ४२५ थाय छे. 'अमावासाए दिवा चउप्पयं रायो णागं' मभा. વસ્થાતિથિએ દિવસમાં ચતુષ્પદ નામનું કારણ અને રાત્રિમાં નાગ નામનું કરણ થાય છે. 'सुक्क्रपक्वस्स पडिवाए दिवा कित्थुग्धं करणं भवई' शुसपक्षनी प्रतिपातिथिमा पिसभा કિંતુન નામનું કરણ થાય છે. અહીં દિન-રાતના વિભાગથી કરણમાં જે પૃથક્ પૃથ ૫થી હેવાનું કથન કરવામાં આવ્યું છે, તે કરણની તિથિ અર્ધા પ્રમાણ હેવાથી કહેવામાં આવ્યું છે, કૃષ્ણપક્ષની ચૌદશના રોજ રાત્રિમાં શકુનિકરણ અને અમાવસ્યામાં
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy