SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १८ एकस्मिन् संवत्सरे माससंख्यानिरूपणम् २९७ द्वादशः, शतपञ्जयस्त्रयोदशः, अग्निवेश्मः चतुर्दशः, उपशमः पञ्चदशः, पतानि दिवमानां नामधेयानि भवन्तीति भावः । एतेषां पञ्चदश दिसानां पञ्चदशतिथीदशयित माह-'एएसिणं' इत्यादि, 'एएसिणं भंते ! पण्णरलण्हं दिवसाणं' एतेपां खलु भदन्त ! पश्चदशानां दिवसानाम् 'कइतिही पन्नता' कति-कियत्संख्यका स्तिथयः प्रज्ञप्ताः-कथिता इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पण्णरसतिही पन्नत्ता' एञ्चदश संख्यका स्तिथयः प्रज्ञप्ता:-कथिता इति, 'तं जहा' तद्यथा-'नंदे भद्दे जए तुच्छे पुण्णे पक्खस्स पंचमी' नन्दा प्रथमा भद्रा द्वितीया जया तृतीया तुच्छा चतुर्थी तथा पूर्णा पश्चगी सा च पूर्णापञ्चदश तिथ्यात्मकपक्षस्य पूर कलात् 'पुणरवि णंदे भद्दे जए तुच्छे पुण्णे पक्खस्स दसमी' पुनरपि नन्दाषष्टी भद्रा सप्तमी, तथा जया अष्टमी तुच्छा नवनी पूर्णा, दशमी पक्षस्य पञ्चदशतिथ्यात्मकस्य पूरणात् 'पुनरविणंदे भद्दे गए तुच्छे पुण्णे पक्खस्स पण्णरसी' पुनरपि यह छठे दिनका नाम है इन्द्र मूर्धाभिषिक्त यह ज्ञातवें दिन का नाम है सौमनस यह आठवें दिनका नाम है धनञ्जय यह नौवे दिनका नाम है अर्थसिद्ध यह १० वे दिनका नाम है अभिजात यह ११ वे दिनका नाम है अत्यशन यह १२ वें दिनका नाम है, शतञ्जय यह १३ वे दिनका नाम है अग्निवेश्य यह १४ वें दिनका नाम है और उपशम यह १५ ३ दिनका नाम है। इन १५ दिनों की १५ तिथियोंका कथन इसमें गौतमस्वामीने प्रभुश्री से ऐसा पूछा है-'एएसिणं अंते ! पण्णरसण्हं दिवसाणं कह तिही पन्नत्ता' हे महन्त ! इन १५ दिनों की कितनी तिथियां होनी है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! पण्णरसतिही पन्नत्ता' हे गौतम! १५ तिथियां होती हैं। तं जहा' जैसे-'नंदेभदे, जए, तुच्छे, पुण्णे, पक्खस्स पंचमी' नन्दा प्रथमा, भद्रा द्वितीया, जथा, तृतीया, तुच्छा चतुर्थी, पूर्णा पंचनी, पुनः नन्दा षष्ठी, भद्रा ससमी, जया अष्टमी, तुच्छा नवमी, पूर्णा दशमी, पुनः દિવસનું નામ છે. અત્યશન, એ ૧૨ મા દિવસનું નામ યે. શયએ ૧૩ મા દિવસનું નામ છે અગ્નિવેમ એ ૧૪મા દિવસનું નામ છે. અને ઉપશમ એ ૧૫ મા દિવસનું નામ છે. એ ૧૫ દિવસની ૧૫ તિથિઓનું કથન मामा श्रीगोतमस्वामी प्रभुन सवारी प्रश्न य छ । 'एएसिणं भंते पण्णरसण्ड दिवसाण कइतिही पन्नत्ता' ! १५ साली मी तिथिमोपामा मापी छ ? सेना वासभा प्रभुई छ -'गोयमा! 'पण्णरमतिही पन्नत्ता' गौतम! १५ तिथियो डाय छे. 'तं जहा' २ 'नंदे, महे, जए, तुच्छे, पुण्णे पक्खस्स, पंचमी' न प्रथमा, ભદ્રા દ્વિતીયા, જ્યા તૃતીયા, તુચ્છ ચતુર્થી, પૂર્ણા પંચમી, પુનઃ નન્દા ષષ્ઠી, ભદ્રા સસસી. જ્યા અષ્ટમી, તુચ્છા નવમી, પૂર્ણાશમી, પુનઃ નન્દા એકાદશી, ભદ્રા કાશી, જ્યા यशी, तुम्छ। यतुदी पू[ ५०३६२), 'एवं ते तिगुणा तिहिओ सब्वेसि दिवस ते ज० ३८
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy