SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २९६ जम्बूद्वीपप्राप्तिसूत्रे धेजा पन्नत्ता' पञ्चदशनामधेयानि प्रज्ञप्तानि लोकोत्तरशाले कयितानि, 'तं जहा' तद्यथा'पुच्वंगे सिद्धमणोरमेय' पूर्वाङ्गः सिद्धमनोरमच 'तत्तो मगोहरे चेव' तृतीयो मनोहाचैत्र 'जसभद्देय जसघरे' यशोभद्रथा यशोधरः 'मटे रानामसमिद्धेय' पप्ठः सर्वकामसमृद्धश्च 'इंदमुद्धाभिसित्तेय' इन्द्र मूर्धाभिपित्तथ 'सोमणस धणंगए य बोद्ध' सौमसो धनञ्जयश्च वोधव्यौ ज्ञातव्य इत्यर्थः 'अत्यसिद्ध अभिजाए' अर्थसिद्धोऽभिजातः 'अचप्तणे संबंजए चेव' अत्यशनः शतञ्जयश्च 'अग्गिवेसे' उपसमे' अग्निवेश्म उपशमः दिवसाणं होति नामधेजा' एतानि दिवसानां नामधेयानि भवन्ति, तत्रपूर्वाङ्गः प्रथमः सिद्धमनोयो द्वितीयो, मनोहरस्तृतीयः यशोभद्र श्चतुर्थः, यशोधर पञ्चमः, सर्व कामरामद्वः पष्ठः, इन्द्रमुभिषिक्तः सप्तमः, सौमनसोऽष्टमः, धनञ्जयो नवमः, अर्थसिद्धो दशमः, अभिजात एकादशः, अत्यशनो कहते हैं-'गोयमा! पन्नरस नामज्जा पन्नत्ता' हे गौतम! इन पन्द्रह दिनों के लोकोत्तर शास्त्र में १५ नाम कहे हैं 'तं जहा' जैसे-"पुवंगे, सिद्धमगोरमे य तत्तो मणोहरे चेव, जसभद्दे य जसधरे सटे नव्वकामसमिद्धेय । इंदमुद्धावसित्तेव सोमणस धणंजए य बोधव्यो अत्थसिद्ध अभिजाए अच्चमणे सयंजए चेव' (१) पूर्वाङ्ग (२) सिद्धमनोरम, (३) मनोहर, (४) यशोभद्र (५) यशोधर सर्वकामसमृद्ध, (७) इन्द्र मूर्धाभिषिल, (८) सौमनस (९) धनञ्जय, (१०) अर्थ सिद्ध (११) अभिजात (१२) अत्यशन (१३) शतञ्जय (१४) 'अग्गिवेसे उव समे' अग्निवेश्य एवं (१५) उपशम 'दिवसाणं होति नाम घेन्जा' इस तरह से ये नाम उन १५ दिनों के होते हैं। पूर्वाङ्ग यह प्रथम दिन का नाम है, सिद्धम नोरम यह दूसरे दिनका नाम है ननोहर यह तृतीय दिन का नाम है यशोभद्र यह चतुर्थ दिनका नाम है यशोधर यह पांचवें दिनका नाम है सर्वकाम समृद्ध पन्नरस नामधेजा पन्नत्ता' 3 गौतम । २ ५२ विसन बत्तर शाखमा १५ नाम। उपाभा भावसाहे. 'तं जहा' रेभ 'पुव्वंगे, सिद्धमणोरमे य तत्तो मणोहरे चेव, जस भद्देय जसधरे सटे सव्वकामसमिद्धे य इंदमुद्वावसित्तेव सोमणस धणंजए य बोधब्बो अस्थसिद्धे अभिजाए अच्चसणे सयंजए चे' (१) पूग, (२) सिद्धमना२म, (3) भनाई२, (४) यश, (५) यश।५२, (९) स मसमृद्ध, (७) ४न्द्र भूामिषित, (८) सौमनस, (6) यमय, (10) मसि, (११) मलिनत, (१२) मत्यशन, (13) शतन्य, (१४) 'अगिगवेसे उनसमे' अनिश्म तमर (१५) 6५म. 'दिवस णं होती नामधेन्जा' मा प्रभाव में नाम ते १५ हसीना के पूर्वान से प्रथम विश्नु नाम છે. મિક્રમને રમ એ બીજા દિવસનું નામ છે મનહર ત્રીજા દિવસનું નામ છે. યશભદ્ર આ ચતુર્થ દિવસનું નામ છે. યશોધર આ પાયમાં દિવસનું નામ છે. સર્વકામસમૃદ્ધ આ છ દિવસનું નામ છે. ઈન્દ્રમૂર્ધામિષિક્ત આ સાતમા દિવસનું નામ છે. સૌમનમ આ આઠમા દિવસનું નામ છે. ધનંજય એ નવમા દિવસનું નામ છે. અર્થસિદ્ધ એ ૧૧ માં
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy