SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ जीपतिहरे एएसि णं भंते ! पण्णरसण्हं दिवसाणं कइ तिही पन्नत्ता? गोयमा ! पण्णरस तिही पन्नता, तं जहा-नंदे भद्दे जए तुच्छे पुण्णे पक्खस्स पंचमी । पुणरवि दे अहे जए तुच्छे पुण्णे पाखस्स दसमी। पुणरवि गंदे भद्दे जए तुच्छे पुष्णे पक्खस्स पण्णरसी एवं ते तिगुणा तिहीओ सम्वेसि दिवसाणं ति । एगमेगस्त णं भंते ! पक्खस्स कइ राइओ पण्णताओ? गोयमा! पण्णरल राइओ पण्णत्ताओ तं जहापडिवा राई जाव पपणरसी राई। एयालि णं भते! पण्णरसहं राई णं कइ णामधेजा पपणता? गोयमा! पण्णरस णामधेजा पपणत्ता, तं जहा उत्तमा य सुणक्वत्ता एला बच्चा जसो हरा । सोमणसा चेव तहा सिरिसयं भूया य वोद्धव्वा ॥१॥ विजया य वेजयति जयंति अपराजिया य । इच्छा य समाहारा चेव तहा तेया य तहा अईतेया ॥३॥ देवाणंदा पिण्ड रयणीणं णामधिजाई॥ एयासिणं भंते! पण्णरसण्हं कइ तिही पाणता? गोयमा! पण्णरस तिही पण्णत्ता तं जहाउग्गवई भोगवई जसबई मध्य सिद्धा सुहणामा, पुणरवि उग्गवई भोगवई जसवई समिद्धा सुहणाशा, पुणरवि उग्गवई भोगवई जसवई सब्दसिद्धा सुहणामा, एवं तिगुणा एते तिहीओ सम्वेसिं राईगा एगमेगस्स णं भंते! अहोरत्तस्स कइमुहुत्ता पन्नत्ता ? गोयमा ! तीसं मुहुत्ता पन्नत्ता तं जहा-रुद्दे सेए मित्ते वाउसुबीए तहेव अभिचंदे। माहिंद बलवं बंभे बहुसच्चे चेव ईलाणे। तदै य भावियप्या वेसपणे वारुणे च आणंदे। विजए य बीससेणे पाया बच्चे उपसभे य २॥ गंधव अग्गिदेसे आय. वेय अनमेय । अणवं भोमे क्सहे सव्व रक्खसे चेव त्ति ॥सू० १०॥ छापा-गकैकस्य खलु भदन्त ! संवत्सरस्य कति मासाः प्रज्ञप्ताः ? गौतम ! द्वादशमासाः प्रज्ञमाः, तेषां द्विविधानि नामधेयानि प्रज्ञप्तानि, तद्यथा-लौकिकानि लोकोत्तराणि च तत्र कौशिकानि नामानि इमानि, तद्यथा-श्रावणो भाद्रपदो यावदापाढः, लोकोत्तराणि नामानीमानि तद्यथा-अमिनन्दितः प्रतिष्ठितो विजयः प्रीतिवर्द्धनः श्रेयांश्च शिवश्चैव शिशिरश्च सहे. मान् ॥१॥ नमो वसन्तपो दानः कुनुपमा । एकादशो निदायश्च वनविरोधश्च द्वादशः
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy