SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कारः सू. १७ संवत्सर भेदनिरूपणम् २८७ आदित्य तेजस्तप्ताः क्षणलवदिवसा ऋतवः परिणमन्ति । पूरयति च निम्न स्थलं तमाहुरभिवर्द्धितं जानीहि ||५|| इतिच्छाया, अस्यार्थस्तु - यस्मिन् संवत्रे 'खणलवदिवसा' क्षणलवदिवसा 'उऊ' ऋतव - वसन्ताद्याः 'आइच्चतेयतविया' आदित्यतेजस्तप्ताः श्रादित्यस्य संबन्धिनस्तेजसा - खरकिरणेन कृत्वा तप्ता - अतीव संतप्ताः सन्तः 'परिणमन्ति- परिणाममासादयन्ति तथा यश्च संवत्सरः 'णिष्णथले य पूरे ' सर्वाप्यपि निम्नस्थलानि - अधः स्थलानि जलेन पूरयति 'तमाहु अभिवद्धियं जाण' तमेतादृशं संवत्सरम् अभिवर्द्धिन नामकं महर्षय आहु:- अकथयन्ति इति जानीहि इति ॥ सम्प्रति शनैश्वरसंवत्सरं प्रश्नयन्नाह - 'सणिच्छर' इत्यादि, 'सणिच्छर संवच्छ रेणं भंते ! कवि पत्ते' शनिश्चर संवत्सरः खलु भदन्त ! कतिविधः - कटिप्रकारकः प्रज्ञप्तः - कथित इति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! ' अट्ठावीस विदे पश्नत्ते' अष्टाविंशतिविधोऽष्टाविंशति प्रकारको भातीति प्रज्ञप्तः कथितः, 'तं जहा ' तद्यथा'अभिईमवणे घणिट्टा' अभिजित् श्रवणो घनिष्ठ, अभिजित् शनैश्वरसंवत्सरः, श्रवणः शनैश्वर संवत्सरः, धतिष्ठा शनैश्वरसंवत्सरः 'समभिसया' शतभिषक् शनैश्वरसंवत्सरः 'दो य हौति भद्दवया' द्वे च भवतो भाद्रपदे पूर्वाभाद्रपदशनैश्चरसंवत्सरः उत्तरभाद्रपदशनैश्वरसंवत्सर इत्यर्थः, 'रेवई अस्सिणी भरिणी' रेवती अश्विनी भरिणी' रेवती शनैश्वरसंवत्सरः अश्विनी " जिस संवत्सर में सूर्य के प्रखर ताप से क्षण, लव और दिवस तपे रहते हैं ओर जिसमें निम्नस्थल जल से परिपूर्ण बने रहते हैं ऐसे संवत्सर को महर्षि जन अभिवर्द्धित संवत्सर कहते हैं । अब गौतमस्वामी शनैश्वर संवत्सर के सम्बन्ध मे पूछते हैं 'सणिच्छर संव. च्छरेण भंते ! कइचिहे पण्णन्ते' हे भदन्त ! शनैश्वर संवत्सर कितने प्रकार का कहा गया है ? उत्तर में प्रभु कहते हैं- 'गोधमा ! अट्ठावीसहविहे पण्णत्ते' हे गौतम ! शनैश्चर संवत्सर २८ प्रकार का कहा गया है 'तं जहा' जैसे 'अभिई संवणे घणिट्ठा' अभिजित् शनैश्चर संवत्सर, श्रवणशनैश्चर संवत्स, धनिष्ठा शनैश्चर संवत्सर, 'सयभितया दोय होति भद्दवया' शतभिषक् शनैश्चर संवસ્થળા જળથી પરિપૂર્ણ રહે છે. એવા સંવત્સરને મહર્ષિ એ અભિવાત સવત્સર કહે છે. हवे गौतमस्वाभी-शनैश्चर संवत्सरना समधभां पूछे छे - 'सणिच्छरसंवच्छरणं भंते ! इविहे पण्णत्ते' हे लहंत ! शनिश्चर संवत्सर डेंटला अारना हेवामां आवे छे ? सेना नवाश्रभां अलु डे हे- 'गोयमा । अट्ठावीसइविहे पण्णत्ते' हे गौतम ! शनैश्वर संवत्सर २८ ७४ रना अडेवामां आवे छे. 'तं जहा ' म - 'अभिई संवणे धणिट्ठा' मलिनित् शनैश्चर स ंवत्सर, श्रवणु शनैश्चर संवत्सर, धनिष्ठा शनैश्चर स ंवत्सर, 'सयभिसया दो य होंति भद्दवया' शतभिषड् शनैश्चर संवत्सर, पूर्व भाद्रयः शनैश्चर स ंवत्सर मने उत्तरभाद्वयह शनेश्वर सवत्सर 'रेवइ अस्सिणी भरिणी' रेवती शनैश्वर स ंवत्सर
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy