SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १७ संवत्सरमेदनिरूपणम् शभिः द्वादश संख्यावि'शष्टः संवत्सरैः-वः 'समणक्खत्तमंडलं समाणेई' सर्वनक्षत्रमण्डलम् अभिनिदाघष्टाविंशति नक्षत्राणि समानयति-परिसमायपति बृहस्पतिर्महाग्रहः, एतावान् कालविशेषो द्वादशवर्षप्रमाणः नक्षत्र संवन्सरप देन विवक्षितो भवति, ___ अथ द्वितीयं संवत्सरस्वरूपं निरूपयितुं प्रश्नयनाह -'जुगसंवच्छरे' इत्यादि, 'जुगसंवच्छरे णं भंते ! कइविहे पन्नत्ते' युगसंवत्सरः खलु भदन्त ! कतिविधः-कतिप्रकारक: प्रज्ञप्त:-कथित इति प्रश्ना, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पंचविहे पन्नत्ते' पञ्चविधः-पञ्चप्रकारका प्रज्ञप्तः कथितः तमेव पंचभेदं दर्शयति-तं जहा' इत्यादि, 'तं जहा' तद्यथा-'चंदे चंदे अभिवद्धिए चंदे अभिवद्धिए चेवेति' चन्द्रः चन्द्रोऽभिवदितः चन्द्रोऽभिवद्धित श्चेति, तत्र चन्द्रे भवश्चान्द्रः, युगस्यादौ श्रावणमासे कृष्णपक्ष प्रतिपत् तिथित आरभ्य यावत् पौर्णमासीपरि समाप्तिः तावत्कालप्रमाणो मास चान्द्रमासः एकपूर्णमासी परावतः चान्द्रमास इत्यर्थः अथवा चन्द्रेण निष्पन्नत्वात् गौणीवृत्त्या मासोऽपि चन्द्र इति कथ्यते, सच चन्द्रमासो द्वादशगुणश्चन्द्र संवत्सरः चन्द्रमास निष्पनत्वात् । एवमेव द्वितीय से तं णक्खत्तसंघच्छरे बृहस्पति नामका महाग्रह १२ वर्षों के द्वारा सर्वनक्षत्र मंडल को-अभिजितू आदि २८ नक्षत्रों को परि समाप्त करदेता है इतना द्वादश वर्ष प्रमाण वाला वह काल विशेष नक्षत्र संत्सरपद से विवक्षित होता है 'जुगसंवच्छरे ण भंते ! कइविहे पण्णत्ते' हे भदन्त ! युगसंवत्सर कितने प्रकार का कहा गया है ? इस प्रश्न के उत्तर में प्रभु गौतमस्वामी से कहते हैं-'गोयमा! पंचविहे पण्णत्त-तं जहा-चंदे चंदे अभिवद्धिए, चंदे अभिवद्धिएचेव' चन्द्र में हुए को चान्द्र कहा जाता है युग की आदि में श्रावण मास में कृष्णपक्ष की प्रतिपदातिथि से लेकर पौर्णमासी की परिसमाप्ति तक चान्द्र मास होता है चान्द्रमास पूरे एक माह का होता है अथवा चन्द्र द्वारा निष्पन्न होने के कारण गौणीवृत्ति को लेकर मास भी चन्द्र कह दिया जाता है यह चान्द्र मास द्वादश-१२ से विहफइ महगहो दुवालसेहि संवच्छरेहिं सव्वनकग्वत्तमंडलं समाणेइ सेत्तं णक्खत्तसंवच्छरे। બૃહસ્પતિ નામક મહાગ્રહ ૧૨ વર્ષો વડે જે સર્વ નક્ષત્રમંડળને-અભિજિત વગેરે ૨૮ નસને પરિસમાપ્ત કરે છે. આટલા દ્વાદશ વર્ષ પ્રમાણુવાળ તે કાળ વિશેષ નક્ષત્ર પદ १ विक्षित थयेट छ. 'जुगसंवच्छरे णं भंते कइविहे पण्णत्ते' मत! युग सवत्सर કેટલા પ્રકારને કહેવામાં આવે છે? એ પ્રશ્નના જવાબમાં પ્રભુ ગૌતમસ્વામીને કહે છે'गोयमा । पंचविहे पण्णत्ते-तं जहा चंदे चंदे अभिवद्धिए चंदे अभिवद्धिए चेव' यन्द्रमा थयेटर તે ચાન્દ્ર કહેવામાં આવેલ છે. યુગના પ્રારંભમાં શ્રાવણ માસમાં કૃષ્ણ પક્ષની પ્રતિપદા તિથિથી માંડીને પૌમ સીની પરિસમાપ્તિ સુધી ચાન્દ્રમાસ હોય છે. ચાન્દ્રમાસ પૂરા એક માસને હોય છે. અથવા ચન્દ્ર વડે નિષ્પન્ન હોવા બદલ ગૌણવૃત્તિને લઈને માસ પણ ચન્દ્ર કહેવામાં આવેલ છે. આ ચાન્દ્રમાસ ૧૨ થી ગુણિત થઈને ચાન્દ્રમાસ વડે -
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy