SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २६६ जम्खीपप्रासिदो कथिता।, हे भदन्त ! संवत्सरो कतिप्रकारको भरतीति प्रश्नः, भगवानाह-'गोयमा इत्यादि, 'गोयमा' हे गौतम ! 'पंच संबच्छरा पन्नत्ता' पञ्च संवत्सरा: प्रज्ञप्ता:-कथिताः पञ्चप्रकारकाः संवत्सरा भवन्तीत्यर्थः तमेव पञ्च भेदं दर्शयति-'त जहा' इत्यादि, 'तं जहा' तद्यथा-'णक्खत्तसंवच्छरे' नक्षत्रसंवत्सरः 'जुगसंवच्छरे' युगसंवत्सरः 'पमाणसंवत्सरेः प्रमाणसंवत्सरः 'लक्खणसंवच्छरे' लक्षणसंवत्सरः 'सणिच्छरसंवच्छरे' शनैश्वरसंवत्सरः तत्र नक्षत्रेषु भवः संवत्सरो नाक्षत्रसंवत्सरः अर्थात् चन्द्रश्वारं चरन् यावत्प्रमाणकेन कालेन अभिजिनक्षत्रादारभ्योत्तरापाढा नक्षत्रपर्यन्तं गच्छति प्रत्प्रमाणो मासो नाक्षत्रमासः, अथवा नक्षत्रमण्ड ले परिवर्तनतानिष्पन इत्युपचारात् मासोऽपि नक्षत्रम्, सच द्वादशगुणो नक्षत्रसंमत्सरः । तथा युगसंवत्सरः पञ्चसंवत्सरात्मकं युगं तदेकदेशभूतो वक्ष्यमाणलक्षणः चन्द्रादि. युगपूरकत्वाद् युगसंवत्सर। तथा प्रमाणसंवत्सरः, तत्र प्रमाणे परिमाणं दिवसादीनां तदुपकक्षितो वक्ष्यमाणो नक्षत्रसंवत्सरादिः प्रमाणसंवत्सरः स एव लक्षणानां वक्ष्यमाण स्वरूपाणा प्रधानतया लक्षणसंवत्सरः। याता कालेन शनैश्चर एक नक्षत्र मथवा द्वादशापि राशीन् भुङ्क्ते स शनैश्चरसंवत्सर इति ।। संवत्सराणां नामनिर्वचनं कृखा सम्प्रति संवत्सराणां भेदानाह-'णक्खत्तसंवच्छरेण भंते ! कइविहे पम्नत्ते' नक्षत्रसंवत्सरः खलु भदन्त ! कति. विधः प्रज्ञप्त, हे भदन्त ! योऽयं नक्षत्रनामकः संवत्सरः सतिविधः कतिप्रकारकःप्रज्ञप्त:कथित इति प्रश्ना. भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'दुवालसविहे पन्नत्ते' द्वादशविधो द्वादशप्रकारकः प्रज्ञप्त:-कथितः, 'तं जहा' तयथा-'सावणे भवए आसोए संवच्छरा पण्णत्ता' हे भदन्त ! संवत्सर कितने प्रकार के कहे हैं ? उत्तर में प्रभु ने कहा है-'गोयमा ! पंच संवच्छरा पण्णत्ता' हे गौतम ! संवत्सर पांच प्रकार के कहे हैं-'तं जहा'जैसे-'णक्खत्त संबच्छरे एक नक्षत्र संवत्सर'जुग संघच्छरे'दूसरा युग संवत्सर, 'पमाण संवच्छरे' तीसरा प्रमाणसंवत्सर 'लक्खणसंवच्छरे' चतुर्थ लक्षणसंवत्सर और 'सणिच्छरसंवच्छरे' पाचां शनैश्चरसंस्तर, 'णक्खत्तरसंवच्छरे णं भंते ! कइविहे पन्नत्ते' हे भदन्त ! इनमें से नक्षत्रसंवत्सर कितने प्रकार का है ? 'गोयमा ! णक्खत्तसंवच्छरे दुवालसबिहे पण्णत्ते' उत्तर मे' प्रभु ने कहा है-हे गौतम ! नक्षत्रसंवत्सर १२ थारह-प्रकार का है नक्षत्रों पण्णत्ता' मत ! सपत्स२ मा ५४रना छ ? उत्तरमा प्रभु छ-'गोयमा ! पंच. संपच्छरा पण् गत्ता' हे गौतम । सत्स२ पांय ४२ना छ. तं जहा' म 'णखत्त संवच्छरे' - सवत्सर 'जुग संवच्छरे' द्वितीय युग सवत्सर 'पमाण संवच्छरे 4 प्रभार सय१२, 'लक्ख गसंवच्छरे' यनुयक्ष संवत्स२ मन 'सणिच्छर संवच्छरे' ५५५ शनैश्वर सवत्स२ 'णक्खत्तसंवच्छरेण भंते ! कइविहे पन्नत्ते' हे महत मापां न परम२॥ ३॥ २ छ ? 'गोयमा णखत्तसंवच्छरे दुवालसविहे पण्णत्ते' ઉત્તરમાં પ્રભુએ કહ્યું છે–હે ગૌતમ! નક્ષત્ર સંવત્સરના ૧૨ પ્રકારે છે. નક્ષત્રમાં જે સંવત્સર
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy