SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ प्रकापिका टीका-सप्तमवक्षस्कारः सू. १६ सूर्यस्योदयास्तमननिरूपणम् २४९ 'तेरसमुहुत्ते दिवसे सत्तरसमुहुत्ता राई' यदा खलु सार्द्धद्विपञ्चाशदुत्तरशततमे मण्डले सूर्यो विधमानो भवति एवं यदा मन्दरस्य दक्षिणे उत्तरे च भागे त्रयोदशमुहूत्तौ दिवसो भवति तदा मन्दरस्य पूर्व पश्चिमे च भागे सप्तदशमुहूर्तप्रमाणा रात्रिभवतीति । 'तेरसमुकुत्ताणंतरे दिवसे सातिरेगतेरसमुहुत्ता राई' यदा खलु त्रयोदशमुहूतानन्तरो दिवसो भवति तदा खलु तदपरभागे सातिरेक त्रयोदशमुहूर्तप्रमाणा रात्रि भवतीति । 'जयाणं भंते ! जंबुद्दीवे दीवे' यदा खल भदन्त ! जम्बूद्वीपे द्वीपे सर्वद्वीपमध्य जम्बूद्वीपे 'दाहिणद्धे जहण्णए दुवालसमुहुत्ते दिवसे भवई' मन्दरस्य पर्वतस्य दक्षिणाई-दक्षिणभागे जघन्यो द्वादशमुहूर्त्तप्रमाणो दिवसो भवति तयाणं उत्तरद्धे वि' तदा तस्मिन् काले मन्दरस्य पर्वतस्य उत्तरार्द्ध-उत्तरदिग्भागेऽपि जघन्यो द्वादशमुहूर्तामाणको दिवसो भवति 'जयाणं उत्तरद्धे.' यदा खलु भदन्त ! मन्दरस्य पर्वतस्योत्तरभागे जघन्यो द्वादशमुहूर्तप्रमाण को दिवसो भवति 'तयाणं जंबुढीवे रात्रि होती है 'तेरसमुहुत्ते दिवले सत्तरसमुहुत्ता राई' जब तेरहमुहूर्त का दिवस होता है अर्थात् सूर्य जब १५२॥ वें मंडल पर विद्यमान होता है, तब मन्दर पर्वत की दक्षिण और उत्तर दिशा में १३ मुहूर्त का दिवस होता है-तब मन्दर पर्वत के पूर्व और पश्चिम भाग में १७ मुहूर्त की रात्रि होती। 'तेरसमुहुत्ताणंतरे दिवसे साइरेग तेरसमुहूत्ता राई जब कुछ कम १३ मुहूर्त का दियस होता है तब दूसरे भाग में कुछ अधिक तेरहमुहत की रात्रि होती है। 'जयाणं भंते ! जबुद्दीवे दीवे दाहिणद्धे जहण्णए दुवालसमुहस्त दिवसे भवई तयाणं उत्तरे वि' हे भदन्त ! जब जम्बूद्वीप नामके द्वीप मे दक्षिणार्द्ध में जघन्य १२ मुहूर्त का दिवस होता है उस समय उत्तर दिशा में भी जघन्य १२ मुहर्त का दिवस होता है? ___'जयाणं उत्तरद्धे' हे भदन्त ! जय मन्दर पर्वत के उत्तर भाग में जघन्य १२ मुहूर्त का दिवस होता है-'तयाणं जंबुद्दीवे दीवे मंदरस्स पब्वयस्स पुरथिम. पश्चिमहिशामा अघि सा मुड़तनी शनि डोय छे. 'वेरसमुहुत्ते दिवसे सत्तर समुहुत्ता राई' न्यारे १३ मुतना हिवस होय छे भेटले है सूर्य न्यारे १५२॥ मा મ ડળ ઉપર વિદ્યમાન હોય છે ત્યારે મંદરપર્વતની દક્ષિણ અને ઉત્તર દિશામાં ૧૩ મુહતને દિવસ હોય છે ત્યારે મંદર પર્વતના પૂર્વ અને પશ્ચિમ ભાગમાં ૧૭ મુહૂર્તની રાત્રિ डाय छे. 'तेरस मुहुत्ताणतरे दिवसे साइरेग तेरसमुहुत्ता राई न्यारे ४४४ ४५ १३ मुड. તને દિવસ હોય છે ત્યારે બીજા ભાગમાં કંઈક અધિક ૧૩ મુહૂર્તની રાત્રિ હોય છે. ___'नयाणं भंते । जंबुहीवे दीवे दाहिणद्धे जहण्णए दुवालसमुहुत्ते दिवसे भवइ, तयाणं उत्तरे वि' ! जयारे दी५ नाम दीपमा दक्षिा भी धन्य १२ मुइतना દિવસ હોય છે, તે સમયે ઉત્તરદિશામાં પણ જઘન્ય ૧૨ મુહૂર્તને દિવસ હોય છે. 'जयाणं उत्तरद्धे०' 3 sa ! यारे भ२५ तन उत्तम न्य १२ मुड़तना हिस होय छे. 'तयाणं जंबुदौवे.दीवे मंदररस पव्वयस्स पुरथिमपच्चस्थिमेणं उनको ज० ३२
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy