SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ अम्बूद्वीपप्रज्ञप्तिले चाष्टानवतिशतानि । कथमस्योत्पत्तिरिति नेदत्रोच्यते त्रिप्रकाराणि खलु नक्षत्राणि, तद्यथा-समक्षेत्राणि, अर्द्धक्षेत्राणि द्वयर्द्धक्षेत्राणि च, अत्र यावत्प्रमाणं क्षेत्रमहोगग सूर्येण गम्यते तावत्प्रमाणं चन्द्रेण सह योगं यानि यानि नक्षत्राणि गच्छन्ति बानि तानि नक्षत्राणि समक्षेत्राणि, सममहोरानामितं क्षेनं येषां नक्षत्राणां तानि समक्षेत्राणि कश्यन्ते, समक्षेत्राणि प नक्षत्राणि पञ्चदश भवन्ति तद्यथा-श्रवणं पनिष्ठा पूर्वमाद्रपदा रेवती अश्विनी कृत्तिका मृग शिरः पुष्यो मघा पूर्वाफालगुनी हस्तः चित्रा अनुराधा मूलः पूर्वापाढा इति । तथा यानि नक्षत्राणि अर्द्धम् अहोरात्रप्रमितस्य क्षेत्रस्य चन्द्रेण समं योग प्राप्नुवन्ति लानि नक्षत्राणि अर्द्धक्षेत्राणि, अर्द्धम-अर्द्धप्रमाणं क्षेत्रं येपा नक्षत्राणां तानि अर्द्धक्षेत्राणि, तानि च पद तद्यथा-- शतभिक भरणी, आर्द्रा, अश्छेपा, स्वातिः, ज्येष्ठा । तथा-द्वितीयमद्धं येषां नक्षत्राणां रूप होता है । इसकी उत्पत्ति कैसे होती है ? सुनो ऐसे-होती है-नक्षत्र तीन प्रकार के होते हैं-एक सम क्षेत्र वाले दूसरे अर्ध क्षेत्रवाले और तीसरे दर्यध क्षेत्र वाले जितना प्रमाण क्षेत्र अहोरात में सूर्य के द्वारा गम्य होता है उतने प्रमाण क्षेत्रको चन्द्र के साथ योग रखने वाले जो २ नक्षत्र पार करते हैं वे सम क्षेत्र वाले नक्षत्र है अहोरात प्रमित क्षेत्र जिन नक्षत्रों का सम होता है वे समक्षेत्री नक्षत्र हैं ऐसा निष्कर्षा है। समक्षेत्री नक्षत्र १५ होते है-उनके नाम इस प्रकार से हैं-श्रवण धनिष्ठा, पूर्वभाद्रपदा, रेवती, अश्विनी, कृत्तिका, मृगशिरा, पुष्य मघा, पूर्वाफाल्गुनी, हस्त, चित्रा, अनुराधा, मूल और पूर्वाषाढा, जो नक्षत्र अहोरात्र प्रमित क्षेत्र के अर्ध योग को चन्द्र के साथ प्राप्त करते हैं वे नक्षत्र अर्द्धक्षेत्री हैं आधाक्षेत्र जिन नक्षत्रों का होता है वे अर्ध क्षेत्री नक्षत्र हैं यही इसका निष्कर्षार्थ है । ये अर्ध क्षेत्री नक्षत्र छह होते हैं-उनके नाम इस प्रकार से हैं-शतभिषा, भरणी, आद्रो, अश्लेषा, स्वाति, और ज्येष्ठा तथा અને તે ૧૦૯૮૦૦૦ રૂપ હોય છે. એની ઉત્પત્તિ કેવી રીતે થાય છે? તો એના જવાબમાં સાંભળે. એની ઉત્પત્તિ આ પ્રમાણે થાય છે-નક્ષત્ર ત્રણ પ્રકારના હોય છે. એક સમક્ષેત્રવાળા, બીજા અધ વાળા અને ત્રીજા પ્રત્યક્ષેત્રવાળા અહેરાતમાં સૂર્ય વડે જેટલું પ્રમાણુ ક્ષેત્ર ગમ્ય હોય છે, તેટલા પ્રમાણુ ક્ષેત્રને ચન્દ્રની સાથે પેગ રાખનારા જે-જે નક્ષત્રે પાર કરે છે તે બધા સમક્ષેત્રવાળા નક્ષત્ર છે. અહોરાત પ્રમિત ક્ષેત્ર જે નક્ષત્રોનું સમ હોય છે તે સમક્ષેત્રી નક્ષત્ર છે. આ પ્રમાણે નિષ્કર્ષાર્થ છે. સમક્ષેત્રી નક્ષત્ર ૧૫ હોય છે. તેમના નામે આ પ્રમાણે છે– શ્રવણ, ઘનિષ્ઠા, પૂર્વાભાદ્રપદા, રેવતી, અશ્વિની, त्रिता, भृगशिरा, पुष्य, भया, पूर्वानुनी, स्त, Pial, अनुराधा, भूत म पूर्वाषाढा જે નક્ષત્ર અહેરાત્ર પ્રમિત ક્ષેત્રના અધોગને ચન્દ્રની સાથે પ્રાપ્ત કરે છે. તે નક્ષત્ર પદ્ધક્ષેત્રી છે અર્ધવ જે નક્ષત્રનું હોય છે તે અર્ધક્ષેત્રી નક્ષત્ર છે. એજ આને નિષ્કર્ષાઈ છે. એ અધ ક્ષેત્રી નક્ષત્ર ૬ છે. તેમના નામે આ પ્રમાણે છે–શતભિષક,
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy