SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ ..... . - 35 २०४ अम्बुद्धीपप्रसिद णक्खत्तमंडलस्स' नक्षत्रमण्डलस्य खलु भदन्त ! नक्षत्रमण्डलस्य हे भदन्त ! नक्षत्रमण्डलस्य नक्षत्रविमानस्य नक्षत्रविमानस्य चेत्यर्थः 'एसणं केवइयाए अवाहाए अंतरे पन्नत्ते' एतत् खलु कियत्या अबाधया अन्तरं व्यवधान प्रज्ञप्तम् एकस्मात् नक्षत्रविमानात् अपरस्य नक्षत्रविमानस्य कियत्प्रमाण कमन्तरं व्यवधानं भवति, इति प्रश्नः, भगवानाह-गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'दो जोयणाई' द्वे गोनने योजनद्वयमित्यर्थः 'णखत्तमंडलस्स य णक्खत्तमंडलस्स यक्षमण्डलस्य च नक्षत्रमण्डलस्य च एकस्माद मण्डलात् अपरस्य नक्षत्र. मण्डलस्येत्यर्थः 'अवाहाए अंतरे पन्नत्ते' अबाधा अन्तरं प्रज्ञप्तम् एकस्मानक्षत्रविमानात् तदपरमण्डलस्य च योजनद्वयपरिमिवमन्तरं प्रज्ञप्तमिति, अयं भावा-अष्टास्वपि मण्डले यस्मिन् यस्मिन् मण्डले यावन्ति नक्षत्राणां विमानानि तेषामन्तरवोधकमिदं पत्रम् यथा अभिजित् नक्षत्रविमानस्य श्रवणनक्ष विमानस्य परस्परं द्वे योजने अन्तरं भवति, नतु नक्षत्र संबन्धि सर्वाभ्यन्तरादि मण्डलानां परस्परमन्तरसूचकमिदं सूत्रम् अन्यथा नक्षत्रमण्डलानां णक्वत्त मंडलस्स एसणं केवइयाए अवाहाए अंतरे पण्णत्ते हे भदन्त ! एक नक्षत्र मंडल का दूसरे नक्षत्रमण्डल से-अर्थात् एक नक्षत्र विमान का दूसरे नक्षत्र विमान से-कितना व्यवधान अन्तर-कहा गया है ? इसके उत्तर मे प्रभु कहते हैं'गोयमा! दो जोयणाई णक्खत्तमंडलस्स य णक्खत्तमंडलस्स य अयाहाए अंतरे पणत्ते एक नक्षत्र विमान का दूसरे नक्षत्र विमान से विना किसीव्यवधान के दो योजन का अन्तर है तात्पर्य इसका ऐसा है-आठ मंडलों में जिस जिस मंडल में जितने २ नक्षत्रों के विमान हैं उनके अन्तर का योधक यह सूत्र है जैसे अभिजित् नक्षत्र के विमान का और श्रवण नक्षत्र के विमान का परस्पर दो योजन का अन्तर होता है नक्षत्र सम्बन्धी जो सर्वाभ्यन्तरादि मंडल हैं उनका परस्पर में अन्तरका सूचक यह सूत्र नहीं है यदि ऐसा-माना जावे तो फिर नक्षत्र भतरवार-४थन शीतभस्वाभीमें प्रभुन भाभी सेवी शत प्रश्न ध्या छ-'णक्खत्तमंडलस्सणं भंते ! णखत्तमंडलस्स एसणं केवइयाए अबाहाए अंतरे पण्णत्ते' 3 महत! : नक्षत्रभने। બીજા નક્ષત્રમંડળથી એટલે કે એક નક્ષત્ર વિમાનનું બીજા નક્ષત્ર વિમાનથી–કેટલું व्यवधान-मत२ ४ामा माव छ ? मेना नाममा प्रभु छ-'गोयमा! दो जोयगाई णक्खत्तमंडलस्स य णक्खत्तमंडलस्स य अवाहाए अंतरे पण्णत्ते' मे४ नक्षत्र विमाननुभाग નક્ષત્ર વિમાનથી વગર વ્યવસ્થાને બે જન જેટલું અંતર છે. તાત્પર્ય આ પ્રમાણે છે કેઆઠ મંડળમાં જે-જે મંડળમાં જેટલા જેટલા નક્ષત્રોના વિમાને છે, તેના અંતરને બતાવનાર આ સૂત્ર છે. જેમ અભિજિત નક્ષત્રના વિમાનનું અને શ્રવણ નક્ષત્રના વિમાનનું પરસ્પર બે જન જેટલું અંતર હોય છે. નક્ષત્ર સંબંધી જે સર્વાત્યંતરાદિમંડળે છે, તેમનું પરસ્પરમાં સૂચક આ સૂત્ર નથી. જો આવું માનવામાં આવે તે પછી નક્ષત્ર
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy