SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १५ नक्षत्राधिकारनिरूपणम् स्थायिना मष्टाविंशते नक्षत्राणां परस्परमार्सनरूपणा ३, गमन विमानानामायामादि निरूपणा ४, नक्षत्रमण्डलानां मेरुतोऽवाधानिरूपणा १, तेषामेवायामादि निरूपणा ६, मुहूर्तगतिप्रमाणनिरूपणा ७, नक्षत्रमण्डलानां चन्द्रमण्डलैः समबजारनिरूपणा ८, तमाष्टम द्वारेषु मण्डलसंख्या प्ररूपणां प्रश्नयन्नाह कइ णं भंते' इत्यादि। __. मूलम्--कइ णं भंते ! णवत्तमंडला पन्नत्ता ? गोयमा अट्ठणक्ख त्तमंडला पन्नत्ता,१। जंबुद्दीवे दीवे केवइयं ओगाहिता केवइया णक्खत्तमंडला पन्नता ? गोयमा ! जंबुद्दीवे दीवे असीय जोपणसयं ओगाहित्ता एस्थ णं दो णक्खत्तमंडला पन्नत्ता। लवणेणं भंते । समुद्दे केवइयं ओगाहित्ता केवइया णक्खत्तमंडला पन्नत्ता ? गोगमा ! लवणेणं समुद्दे तिपिण तीसे जोयणसए ओगाहिता, एत्थ णं छ णवत्तमंडला पण्णत्ता एवामेव सपुव्वावरेण जंबुद्दीवे दीवे लवणसमुद्दे अट्ठ णक्खत्तमंडला भवं तीति भक्तायमिति २॥ सबभतराओ णं भंते ! णवत्तमंडलाओ ' केवइयाए अबाहाए सव्ववाहिरए णक्खत्तमंडले पन्नते ? गोयमा ! पंच दसुत्तरे जोयणसए अबाहाए सम्बबाहिरए गक्खत्तमंडले पण्णत्ते इति । .णवत्तमंडलस्सणं भंते ! णक्खत्तमंडलस्ल य एसणं केवइयाए अबाहाए अंतरे पण्णत्ते? गोयमा! दो जोयणाई णक्खत्तमंडलस्तयणक्वत्तमंडलस्स अबाहाए अंतरे पन्नत्ते ३। णखत्तमंडलेणं भंते ! केवइयं आयाम.विक्खंभेणं केवइयं परिक्खेवेणं केवइयं बाहल्लेणं पन्नत्ते ? गोयमा! गाउयं आयामविक्खंभेणं तं तिगुणं सविसेसं परिखेवेणं अद्धगाउयं बाहल्लेणं मंडल चार क्षेत्र प्ररूपणा (३) अभ्यन्तर आदि मंडलों में स्थायी २८ नक्षत्रों की पारस्परिक अन्तर प्ररूपणा, (४) नक्षत्र विमानों की आयामादि प्ररूपणा () नक्षत्र मंडलों की मेरु से अवाधानिरूपणा (६) उन्हीं के आयामादि की प्ररूपणा, (७) 'मुहूर्त गति प्रमाण निरूपणा, एवं (८) नक्षत्र मंडलों के साथ समवतार प्ररूपणा छ.. 21 नक्षत्राधिारमा ८ बा। छ-(1) भ31 सभ्य। ५३५. (२) मग यार क्षेत्र પ્રરૂપણા (૩) અત્યંતર આદિ મંડળમાં ૨૮ નક્ષત્રની પારસ્પરિક અંતર પ્રરૂપણ. (૪) નક્ષત્ર વિમાનની આયામાદિ પ્રરૂપણું (૫) નક્ષત્રમંડળની મેરુથી અબાધા નિરૂપણ. (૬) તેમના આયામાદિની પ્રરૂપણ. (૭) મુહૂર્ત ગતિ પ્રમાણ નિરૂપણું તેમજ () નક્ષત્રમંડળની સાથે સમાવતાર પ્રરૂપણ.
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy