SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १४ मुहूर्तगतिनिरूपणम् २। एतत् राशित्रयम् अत्रान्त्येन द्विकलक्षणेन राशिना मध्यस्यराशेः १८३० रूपस्य गुणने कृते जातानि षट्त्रिंशत् शतानि पष्टयधिकानि ३६६०। तेषामाधेन १७६८ लक्षणेन राशिना भागे हते कभ्यते द्वे रात्रिंदिवे, शेषं तिष्ठति चतुर्विशत्यधिकं शतम् १२४, तत एकस्मिन् रात्रिदिवे त्रिंशद्मुहूर्ता इति तस्य त्रिंशत्संख्यया गुणने जातानि सप्तत्रिंशत्शतानि विंशत्यधिकानि ३७२० तेषां सशदशभिः शतै रष्टपष्टयधिकै भागे हृते लब्धौ द्वौ मुहूत्तौं, शेषाः. १८४, ततश्च छेधछेदकराश्यो रष्टकेनापवर्तने जातः डेयो राशिः त्रयोविंशतिः बेदकराभिरेकविंशत्यधिकशतद्वयरूप इति ॥ - सम्प्रति चन्द्रस्य दृष्टिपथप्राप्तता दर्शयितुमाह-'तयाणं इहगयस्स' इत्यादि, 'तयाणं इहगयस्स मसल्स' तदा खलु इहगताना मनुष्याणाम् ‘मणूसस्स' इत्यत्रैकवचनं जात्यमिप्रायेण मन्तव्यम् तेनेहगतानां मनुष्याणा मित्यर्थः यस्मिन्काले चन्द्रः, सर्वाभ्यन्तरमण्डले चारं चरति तदा-तस्मिन्काले खलु इह भरता क्षेत्रगतानां तत्र स्थितानां मनुष्याणाम 'सीयालीसाए जोयणसहस्सेहि' सप्तचत्वारिंशता योजनसहजैः . दोहिय तेवढेहिं जोयणेहि है तो दो अर्द्ध मंडलों से 'एक मंडल से' कितने रातदिन आवेंगे- इसके लिये राशित्रय की स्थापना इस प्रकार से करनी चाहिये १७६८/१८३० (२) अब यहां अन्त्यराशि २ से मध्य राशि १८३० को गुणित करने पर ३६६० आते हैं इनमें १७६८ का भाग देने पर २ आते हैं सो ये २ रातदिन निकल आते हैं वांकी १२४ शेष में रहते हैं सो एक रात दिन मे ३० मुहूर्ते होते हैं १२४ को ३० से गुणित करने पर ३७२० आते हैं इन में १७६८ का भाग करने पर २ मुहर्त आते हैं शेष स्थान में १८४ बचे रहते है ये १८४ छेद्य राशि है इसमें का भाग देने पर २३ छेद्य राशि आजाती है और छेदक राशि १७६८ में ८ का भाग देने पर २२१ रूप आजाती है . अब चन्द्र में दृष्टि पथ प्रापयता को दिखाने के लिये सूत्रकार कहते हैंरात-द्विवस भावे छ तो मद्धभगायी (मे भ3ml) ८२1-4स मावशे-al આના માટે રાશિત્રયની સ્થાપના આ પ્રમાણે કરવી જોઈએ–૧૭૬૮/૧૮૩૯/૨, હવે આ અત્યશશિ ૨ વડે મધ્યરાશિ ૧૮૩૦ ને ગુણિત કરવાણ આવે તે ૩૨૬ આવે છે. આમાં ૧૭૬૮ને ભાગાર કરવાથી ૨ આવે છે. તે આમ એ બે રાત-દિવસમાં ૩ મુહુર્ત થાય છે. ૧૨૪ ને ૩૦ વડે ગુણિત કરવાથી ૩૭ર૦ આવે છે. આમાં ૧૭૬૮ના ભાગાકાર કરવાથી ૨ સહર્ત આવે છે. શેષસ્થાનમાં ૧૮૪ અવશિષ્ટ રહે છે. એ ૧૮* છેદ્યરાશિ છે. આમાં ૮ ને ભાગાકાર કરવાથી ૨૩ છેદ્યરાશિ આવી જાય છે અને છે રાશિ ૧૭૬૮ માં ૮ને ભાગાકાર કરવાથી ૨૨૧ રાશિ આવી જાય છે. यन्द्रमांटपथ प्राप्त मत भाटे ४२ छ'तयाणं हा गया
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy