SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १४ मुहूर्तगतिनिरूपणम् सट्टे भागसहस्से गच्छइ मंडलं तेरसहिं जाव छेत्ता ॥ जयाणं भंते! बहिरतच्चं पुच्छा, गोयमा ! पंच जोयणसहस्लाइं एगं च अट्ठारसुत्तरंजोयणसयं चोदसय पंचुत्तरे भागसए गच्छइ मंडलं तेरसहि सहस्सेहिसत्तहि पणवीसेहिं सएहि छेत्ता एवं खल्लु एएणं उवाएणं जाव संकममाणे संकममाणे तिपिण तिपिण जोयणाई छण्णउतिं च पंचावष्णे भागसए एगमेगे मंडले मुहुत्तगई णिवुद्धेमाणे णिवुद्धेमाणे सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ ॥ सू० १४॥ ___ छाया-यदा खलु भदन्त ! चन्द्रः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चार चरति तदा खलु एकैकेन मुहुर्तेन कियत् क्षेत्रं गच्छति ? गौतम ! पञ्चयोजनसहस्राणि त्रिसप्ततिं च योजनानि सप्तसप्ततिं च चतुःचवारिंशद् भागशतानि, मण्डलं त्रयोदशभिः सहस्रैः सप्तभिश्च पश्चविंशत्याशतैः छित्वा इति तदा खलु इहगवस्य मनुष्यस्य सप्तचत्वारिंशता योजनसहरी नि च विषटया योजनशताभ्या मेकविंशत्याच षष्टिभाग योजनस्य चन्द्रश्चक्षुः स्पर्श हव्यमागच्छति ॥ यदा खलु भदन्त ! चन्द्रः अभ्यन्तरानन्तरं मण्डलमुपसंक्रम्य चारं चरति यावत् कियत क्षेत्रं गच्छति ? गौतम ! पञ्चयोजनसहस्राणि सप्तसप्तति योजनानि षट्त्रिंशतं च चतुः सप्ततिभागशतानि गच्छति, मण्डलं त्रयोदशभिः सहवित् छित्वा । यदा खलु भरन्त ! चन्द्रः अभ्यन्तरतृतीयं मण्डलमुपसंक्रम्य चार चरति तदा खलु एकैकेन मुहूर्त्तन कियत क्षेत्रं गच्छति ? गौतम ! पञ्चयोजनसहस्राणि अशीतिं च योजनानि त्रयोदश च भागसहस्राणि त्रीणिचैकोनविंशतिभागशतानि गच्छति मण्डलं त्रयोदशभिर्यावत् छित्त्वा इति । एवं खलु एतेनोपायेन निष्क्रामन् चन्द्रः तदनन्तरात् मण्डलात् तदनन्तरं मण्डलं संक्रामन् संक्रामन् श्रीणि त्रीणि योजनानि षण्णवति च पञ्चपञ्चाशदभागशतानि एकैकस्मिन् मण्डले मुहर्तगतिमभिवर्द्धयन् अभिवर्द्धयन् वाह्यमण्डलघुपसंक्रम्य चारं चरति ॥ यदा खलु भदन्त ! चन्द्रः सर्वेबाह्यमण्डलमुपसंक्रम्य चारं चरति, तदा खल्लु एकैकेन मुहन कियत् क्षेत्रं गच्छति ? गौतम ! पश्चयोजनसहस्राणि एकंच पंचविंशति योजनम् एकोनसप्ततिं च नवति भागशतानि गच्छति, मण्डलं त्रयोदशभिर्भागसहस्त्रैः सप्तभिश्च यावत् छित्वेति, तदा खलु इहगतस्य मनुष्यस्य एकविंशता योजनसहनै रण्टभिश्चैकत्रिंशतायोजनशतै चन्द्रश्चक्षुः स्पर्श हव्यमागच्छति । यदा खलु भदन्त ! वायानन्तरं पृच्छा, गौतम ! पञ्चयोजनसहस्राणि एकंचैकविंशति योजनशतम् एकादश च पष्टिभागसहस्राणि गच्छति, मण्डलं त्रयोदशभिर्यावत् छित्वेति । यदा खलु भदन्त ! वाह्यवृत्तीयं पृच्छा, गौतम ! पञ्चयोजनसहस्राणि एकंच दशोत्तरं योजनशतं चतुर्दशच पञ्चोचराणि भागशतानि गच्छति मण्डलं त्रयोदशभिः सहस्त्रैः समभिश्च पञ्चविंशत्याशतैः छिला, एवं खलु एतेनोपायेन यावत् संक्रामन् संक्रामन् त्रीणि
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy