SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कारःस्. १३ सर्वाभ्यन्तरमण्डलायामादिनिरूपणम् १७९ ९ 'आयाम विक्खंभेणं' आयामविष्कम्भाभ्याम् एकं लक्षं सप्ताशीत्यधिकपञ्श्चयोजनशतानि नवचैकषष्टिभागान योजनस्यैकं पष्टिभागं सप्तधा छित्वा षट् चूर्णिकाभागान् १००५८७": एतावत्प्रमाणकायामविष्कम्भाभ्यां सर्वबाह्य द्वितीयचन्द्रमण्डलं भरतीति भावः । अत्र पूर्वराशे द्वसप्ततिं योजनानि, एकपञ्चाशतं चैकपष्टि भागान् योजनस्य एकस्यैकस्यैकषष्टिभागस्य सप्तधा छिन्नस्य एकं भागमपनीयोपपत्तिः कर्तव्या सूर्यनिरूपणाधिकारे कृता 'विस्तरभयान्मात्र पुनर्विशेषतो लिख्यते इति । 'तिष्णिय जोयणाय सहस्ताई' त्रीणि च · योजनातसहस्राणि त्रयो ळक्षा इत्यर्थः 'अट्ठारससहरसाई' अष्टादशसहस्राणि 'पंचासीई च जोयणाई परिक्खेवेणं' पञ्चाशीतिं च योजनानि परिक्षेपेण लक्षत्रयम् अष्टादशसहस्राणि पञ्चाशीति योजनानि ३१८०८५ एतावत्प्रमाणकपरिक्षेपेण द्वितीयं चन्द्रमण्डलं प्रज्ञप्तमित्यर्थः सर्वबाह्य द्वितीयमण्डलपरिघे द्वैशते त्रिंशदधिके योजनानामपनयने यथोक्तं परिक्षेपमानं भवतीति सर्वबाह्यद्वितीयमण्डलमिति । अथ तृतीयं सर्वबाद्यमण्डलं दर्शयितुमाह'बाहिरतच्चेणं' इत्यादि, 'बाहिरतच्चेणं मंते ! चंदमंडले पन्नत्ते' सर्वबाद्यं तृतीयं खेले भदन्त ! चन्द्रमण्डलं कियदायामविष्कम्भाभ्यां कियता परिक्षेषेण च प्रज्ञप्तमिति प्रश्न छेत्ता छ चुण्णिया भाए आयामविक्खंभेणं' हे गौतम! १००५८७ योजन का तथा १ भाग के ७ भागों में से ६ भाग का द्वितीय चन्द्र मण्डल का आयाम और विष्कम्भ है तथा 'तिष्णि य जोयणसयसहस्साई अट्ठारसहस्साई पंचासीई च जोयणाई परिक्खेवेणं' ३१८०८५ योजन का इसका परिक्षेप है । इसका जो आयाम और fasaम्भ का प्रमाण कहा गया है वह पूर्वमण्डल राशि में से ७२योजन को तथा एक षष्टि भाग को 9 से विभक्त कर १ भाग को घंटों करके हुआ कहा गया है । यह विषय हमने सूर्यनिरूपण के अधिकार में किया है अतः वहीं से इसे जानलेना चाहिये उसे यहां पर लिखने में ग्रन्थ का कलेवर बढजाने का भय है तथा - सर्वबाहय द्वितीय मंडल की परिधि मे से २३० से कुछ अधिक योजनों के घटाने से पूर्वोक्त प्रमाण परिक्षेप का निकल आता हैं । ૧૦૦૫૮૭૬ ચાજનનાં તેમજ એક ભાગના છ ભાગેામાંથી ૬ ભાગાના દ્વિતીય ચંદ્રभडजन! आयाम-विष्ठुल छे. तेभ' 'तिण्णि य जोयणसयसहस्साइं अट्ठारस सहस्साईं पंचासीइ ं च जोयणाइ, परिक्खेवेणं' ३१८०८५ योजन भेटलो मानो परिक्षेय छे. मे આયામ અને નિષ્કલનું પ્રમાણ કહેવામાં આવેલું છે તે પૂર્વાંમડળ રાશિમાંથી ૭૨૧ ચેાજન તેમજ એકષષ્ટિ ભાગને ૭ માંથી વિભક્ત કરીને એક ભાગ જેટલુ' મ કરીને કહેવામાં આવેલુ છે. આ વિષયનું પ્રતિપાદન અમે સૂ નિરૂપણુના અધિકારમાં કરેલુ છે એથી જિજ્ઞાસુ મહાનુભાવા ત્યાંથી જ જાણવા પ્રયત્ન કરે. ગ્રન્થ વિસ્તારલયથી અહી પુનઃ તેની સ્પષ્ટતા કરવામાં આવતી નથી. તેમજ સબાહ્ય દ્વિતીયમંડળની પરિધિમાંથી ૨૩૦ કરતાં કંઈક વધારે ચેાજનને ઘટાડવાયી પૂર્વોક્ત પ્રમાણુ પરિક્ષેત્તુ નીકળી આવે છે,
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy