SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रश्नप्तिसूत्रे पण्णासान, अत्र यावत्पदेन 'गोयमा ! ताहिं चत्तारि पंच वा सामाणिया देवा तं ठाणं उपसंपजिताणं विहरंति जाव तत्थ अण्णे इंदे उपवण्णे भवइ । इंदहाणेणं भंते ! केवइयं कालं उववाएणं विरहिए गोयमा" गौतम! चबारः पञ्च वा सामानिका देवा स्वस्थानमुपसंपद्य खलु विहः रन्तिा यावत्तवान्य इन्द्र उपपनो भवति । इन्द्र स्थानं खलु भदन्त ! कियन्तं काल मुपपातेन विरहितं गौतम ! एतत्पर्यन्तप्रकारणस्य ग्रहणं भवति, यावत्पदग्राह्यप्रकरणस्य व्याख्यानमित्यम्'गोयमा' हे गौतम ! 'ताहे' तदा इन्द्रविरहसमये 'चत्तारि पंच वा सामाणिया देवा' चत्वारः पश्च वा सामानिकाः देवाः 'तं ठाणं उबसंवज्जित्ताणं' तत् स्थानं च्युतेन्द्रस्थानम् उपसंपद्य खलु 'विहरंति' विहरन्ति-तदिन्द्रस्थानं परिपालयन्ति तत्राह-'जाव' इत्यादि, 'जाव तत्थ अण्णे इंदे. उजवण्णे भवई' यावत्कालपर्यन्तमन्यो द्वितीय इन्द्रः 'तत्य' तत्र तदिन्द्रस्थाने उपपन्नः समुत्पनो भवति इति । सम्प्रति महेन्द्रविरहकालं प्रश्नयनाह-'इंदवाणेणं' इत्यादि, 'इंदट्ठाणे णं भंते ! केवइयं कालं उबवाएणं विरहिए' इन्द्रस्थानं खलु भदन्त ! कियन्तंकाल सुपपातेन विरहितम् हे भदन्त ! इन्द्रस्थान कियत्कालपर्यन्तं यावत् उपपातेन-इन्द्रोत्पादेन विरहितं भवतीति प्रज्ञप्त कथितमिति प्रश्नः, भगवानाह -'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! इति यावत्पदग्रास प्रकरणस्यायः, उत्तरम्-हे गौतम ! जघन्येनैकं समयम् उत्कर्षेण पामासान् यावदिन्द्रोत्पादेन विरहितं प्रज्ञप्तं तदनन्तरमवश्यमुपरेन्द्रस्योत्पादसंभवादिति । इति पञ्चदर्श द्वारं समाप्तम्, दशमसूत्रमूपि व्याख्यातम् । तदेवं प्रकारेण पञ्चदशानुयोगद्वारैः सूर्यप्ररूपणं कृतमिति ।स. १०॥ - तदेवं पञ्चदशानुयोगद्वारैः सूर्यप्ररूपणा कृता, तदनन्तरमवसरप्राप्तां चन्द्रप्ररूपणामाहतत्र सप्तानुयोगद्वाराणि १, मण्डल संख्या प्ररूपणा २, मण्डक्षेत्रप्ररूपणा ३,. प्रतिमण्डल हैं-जाव जहण्णेणं एगं समयं उक्कोसेणं छम्मासा' हे गौतम ! उस समय चार या पांच सामानिक देव उस स्थान पर रहकर वहां की व्यवस्था करते हैं इन्द्रासे विरहित इन्द्र का स्थान कम से कम एक समय तक रहता है और अधिक से अधिक छहमाह तक रहता है इसके बाद वहां इन्द्र अवश्य ही उत्पन्न हो जाता है इत्यादि यह सव पूर्वोक्त प्रकरण यहां यावत् पद से गृहीत हुआ है। १५ वां हार समाप्त १० सूत्रो का व्याख्यान समाप्त इस तरह १५ अनुयोग द्वारों द्वारा सूर्य प्रकरण समाप्त किया गया है ॥१०॥ नाममा प्रभु ४३ छ-'जात्र जहण्णेणं एग समयं उनकोसेणं छम्मासा', गौतम ! त સમયે ચાર કે પાંચ સામાનિક દે તે સ્થાન પર ઉપસ્થિત રહીને ત્યાંની વ્યવસ્થા કરે છે. ઈન્દ્રવિરહિત ઈન્દ્રનું સ્થાન ઓછામાં ઓછું એક સમય સુધી રહે છે અને વધારેમાં વધારે ૬ માસ સુધી રહે છે. ત્યાર બાદ ત્યાં ઈન્દ્ર અવશ્ય ઉત્પન્ન થઈ જાય છે ઈત્યાદિ આ બધું પૂર્વોક્ત પ્રકરણ અહીં યાવત્ પદથી ગૃહીત થયેલું છે. આ પ્રમાણે ૧૫ અનુગદ્વારેથી સૂર્ય પ્રકરણ સમાપ્ત કરવામાં આવ્યું છે. સુ.૧ પંદરમુંદ્વાર સમાસ
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy