SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १२० जम्मबीपप्रातिको मपि स्थूलमपि सम्भवतीत्याशयेन पुनः प्रश्नयबाह-'तं भंते' इत्यादि, 'तं भंते ! कि अणुं गच्छंति वायरं गच्छंति' हे भदन्त ! तदनन्तरावगाई क्षेत्रं किमणुरूपं गच्छतो वादरलक्षणं वा गच्छतः सूर्याविति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'अणुंपि गच्छंति वायरंरि गच्छंति' अ,पि क्षेत्रं सर्वाभ्यन्तरसूर्यमण्डलक्षेत्रापेक्षया गच्छतः पादरमपि क्षेत्रम् सर्वबाह्यमण्डलापेक्षया गच्छतः। तत्तच्चक्रवालक्षेत्रानुसारेण गमनसंभवादिति । सूर्यस्य गमनंतु ऊर्ध्वाधस्तिर्यग् गतित्रयेऽपि :संभवतीत्याशयेन पुनः पृच्छति-'तं भंते' इत्यादि, 'तं भंते ! किं उद्धं गच्छंति, अहे गच्छंति, तिरियं गच्छंति' हे भदन्त ! तत्अणुवादरलक्षणं क्षेत्रमूर्ध्वं गच्छतः, किम्वा अधः क्षेत्र प्रतिगच्छतः, किम्वा तिर्यक् क्षेत्र' वगाढता आती है। अनन्तरावगाढ क्षेत्र सूक्ष्म भी होता है और चादर भी होता है अतः गौतमस्वामीने प्रभु से ऐसा पूछा है 'तं भंते ! कि अणुं गच्छंति वायरं गच्छंति" हे भदन्त ! वह अणुरूप अनन्तरावगाढ क्षेत्र पर चलता है या बादर रूप अनन्तरावगाढ क्षेत्र पर चलता है ? इसके उत्तर में प्रभु कहते हैं 'गोयमा! अणुंपि गच्छंति, वायरंपि गच्छंति' हे गौतम! वे अणुरूप अनन्तरावगाढ क्षेत्र पर भी चलते हैं और बादर रूप अनन्तरावगाढ क्षेत्र पर भी चलते हैं। अनन्तरावगाढ क्षेत्र में जो अणुता प्रतिपादित हुई है वह सर्वाभ्यन्तर सूर्यमण्डलकी अपेक्षा से प्रतिपादित हुई है और पादरला सर्ववाह्य मण्डल की अपेक्षा से प्रतिपादित हुई है। सूर्यो का गमन उस उस चक्रवाल क्षेत्र के अनुसार होता है अतः गौतमस्वामीने प्रभु से ऐसा पूछा है 'तं मंते ! कि उद्धं गच्छंति अहे विगच्छंति तिरियवि गच्छति' हे भदन्त ! सूर्य क्या अणुवादर रूप उर्ध्वक्षेत्र में गमन करते हैं ? या अधः क्षेत्र से गमन करते हैं ? या निर्यक क्षेत्र में गमन करते हैं ? उत्तर में प्रभु कहते हैं માંડવાવયવ તેજ આકાશખંડમાં ચાલે છે. અવર મંડલાવગાઢ આકાશખંડમાં ચાલતે નથી. કેમકે વ્યવહિં હોવાથી તેમાં પરંપરાવગઢના આવે છે. અનંતરાવગાઢ ક્ષેત્ર સૂક્ષમ પણ હોય છે, અને બાદર પણ હોય છે. એથી ગૌતસ્વામીએ પ્રભુને આવી રીતે પ્રશન કર્યો છે 'तं भंते । कि अणुगच्छंति वादरं गच्छति' हे महत! ते २३५ मताद क्षेत्र પર ચાલે છે અથવા ખાદર રૂપ અનંતરાવગાઢ ક્ષેત્ર પર ચાલે છે? એના જવાબમાં પ્રભુ 3 छ-'गोयमा ! अणुपि गच्छ ति, वायर पि गच्छति' गौतम Y३५ अनतराગાઢ ક્ષેત્ર ઉપર ચાલે છે અને બાદરરૂપ અનંતરાવગાઢ ક્ષેત્ર ઉપર પણ ચાલે છે. અનંતરાવગાઢ ક્ષેત્રમાં જે અણુ ના પ્રતિપાદિત થઈ છે તે સર્વાત્યંતર સૂર્યમંડળની અપેક્ષાએ પ્રતિપાદિત થયેલી છે અને બાદરતા સર્વ બાહ્યમંડળની અપેક્ષાએ પ્રતિપાદિત થયેલી છે. સૂર્યોનું ગમન તતત્ ચકવાલ ક્ષેત્રે મુજબ હોય છે. એથી ગૌતસ્વામીએ પ્રભુને આ પ્રમાણે a य छ 'तं भंते । किं उद्धं गच्छंति अहे गच्छंति तिरियं गच्छति' हे मत! शु सूर्य અશુબાદર રૂ૫ ઊર્ધ્વ ક્ષેત્રમાં ગમન કરે છે? અથવા અધઃ ક્ષેત્રમાં ગમન કરે છે? અથવા तिय क्षेत्रमा गमन ४२ १ २i प्रभु छ-'गोंयमा ! उद्धंवि गच्छंति अहे वि गच्छति,
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy