SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ मम्बूद्धोपप्रतिसूत्रे पुरुषो मध्याह्नसमये उदयास्तमयनप्रतीत्यपेक्षया आसन्ने सूर्य पश्यति तस्मिन् समये योजनशताष्टकेनैव व्यवहितत्वात्-मन्यवे पुनरुदयास्तमयन प्रतीत्यपेक्षया व्यवहितमिति । 'अस्थमणमुहुर्तसि दुरे य मूछे य दीसंति' अस्तमयनमुहूर्त सूत्रे यकारलोप आपत्वात्, दूरे द्रष्टस्थानापेक्षया विप्रकृष्टे, मूले च द्रष्ट्रातीत्यपेक्षया आसन्ने दृश्येते, द्रष्टारो हि पुरुषा: स्वरूपतः सप्तचत्वारिंशता योजनसरस्वैः समधिकैः व्यवहितमस्तमयनकाले सूर्य पश्यन्ति समीपतरं च मन्यन्ते विप्रकृष्टं सन्तमपि न प्रतिपद्यन्ते इति । अत्र सर्वत्र काक्वा प्रश्नो ज्ञातव्य इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'इंना गोयमा' हन्त, गौतम ! इन्तशब्दः स्वीकारे 'तं चेव जान दीसति तदेव यद्भवता अनन्तरमेव प्रश्नविषयीकृतं तत् तयैव यावद् दृश्येते, अत्र यावच्छन्देन 'जम्बूद्वीपे द्वीपे सूयौं उद्गमन मुहूत्तें दूरे च मूछे च दृश्येते, मध्यान्तिकमुहूर्से मूले च दूरे च दृश्येते अस्तमयनमुहूसे च दरे च मूले च दृश्यते इति समय सूर्य १०८ योजनों से व्यवहित रहता है परन्तु वह उदय और अस्तमयन प्रतीति की अपेक्षा उसे व्यवहित मानता है (अस्थमणमुहत्तसि दूरे य मूले दीसंति) तथा अस्तमान काल में दृष्टा जन के स्थान की अपेक्षा विप्रकृष्ट दूर देश में रहने पर भी दृष्टा जन प्रतीति की अपेक्षा आसन देशमें वे देखे जाते हैं। देखने वाले मनुष्य स्वरूपतः कुछ अधिक ४७ हजार योजनों से व्यवहित भी अस्तमयन काल में सूर्य को देखते हैं। और उसे समीपतर रहा हुआ मानते हैं। दूर रहने पर भी यह दूर है ऐसा नहीं मानते हैं। यहां सर्वत्र ये काकु द्वारा प्रश्न किये गये हैं ऐसा जानना चाहिये इन प्रश्नों के उत्तर में प्रभु गौतमस्वामी से कहते हैं-'हंता गोयमा!' यहां हन्त शब्द स्वीकारोक्ति मे प्रयुक्त हुआ है तथा च-हां गौतम! 'तं चेव जाव दीसंति' जैसा तुमने इस प्रश्नों द्वारा हमसे पूछा है वह सब विषय वैसा ही है वही बात यहां चावत्पद द्वारा प्रकट की है-अर्थात् इस जम्बूद्वीप नामके द्वीप में दो सूर्य हैं-और ये उदय के समय में दृष्टा जनके प्रयुत यये छ, तथाय- गौतम ! 'तं चेव जाव दीस ति' र तम अभ२ मा प्रश्नो દ્વાર પૂછયું છે તે બધું જ છે. એજ વાત અહીં યાવત્ પ વડે પ્રકટ કરવામાં આવી છે. એટલે કે આ જ બુદ્વીપનામક દ્વીપમાં બે સૂર્યો છે અને તેઓ ઉદયના સમયમાં દશના સ્થાનની અપેક્ષાએ દર વ્યવહિત હોય છે, પરંતુ દષ્ટાની પ્રતીતિની અપેક્ષાએ તેઓ પાસે રહેલા જોવામાં આવે છે. મધ્યાહ્નકાળમાં દર્શકો વડે પિતાના સ્થાનની અપેક્ષાએ આસન્ન દામાં રહેલા તે સૂર્યો દષ્ટાજનની પ્રતીતિની અપેક્ષાએ દૂર દેશમાં રહેલા છે, એવી રીતે જોવામાં આવે છે. આ પ્રમાણે અસ્ત મનના સમયે તેઓ દૂર દેશમાં રહેવા છતાંએ સમીપ જોવામાં આવે છે. આ પ્રમાણે જે પ્રમાણેને પ્રશ્ન ગૌતમસ્વામીએ કર્યો છે. તે જ આ જવાબ પ્રભુએ આપે છે. હવે અહીં ચર્મચક્ષુવાળા અમારા જેવાની જાયમાન
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy