SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः.सू. ७ तापक्षेत्रसंस्थितिनिरूपणम् .. १०३ सहस्राणि 'दोणिय पणयाले जोयणसए' द्वेच पञ्चचत्वारिंशद् योजनशते पञ्चचत्वारिंशदषिक योजनशतद्वयमित्यर्थः 'छच्च दसभाए जोयणस्स परिक्खेवेणं' षट् च दशभागान् योजनपरिक्षेपेण भवति, तस्या अन्धकारसंस्थितेः सर्वबाह्य बाहा पूर्वतोऽपरतश्च परमविष्कम्भः लवणसमुद्रान्ते त्रिपष्टिं योजनसहस्राणि द्वेच पञ्चचत्वारिंशदधिक योजनशते षट्च ६३२४५, दशभागान् योजनपरिक्षेपेण-परिधिना भवतीत्यर्थः। कथमेतादृशः परिक्षेपविशेषः, तत्र युक्तिं स्वयमेव सूत्रकार पाह-'सेणं' इत्यादि, 'से णं मंते ! परिक्खेवलिसेंसे को आहिएति वएजा' सोऽयं भदन्त ! अन्धकारसंस्थितेः सर्ववाद्यपाहाया एतादृशः' परिक्षेपविशेष:परिधिः कुता-कस्मात् कारणात् एतादृश आख्यात इति वदेत् इत्थं गौतमस्य प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! जे णं जंबुद्दीवस्स परिक्खेवे तं परिक्खेवं दोहिं गुणेत्ता जाव तं चेव' योऽयं जम्बूद्वीपस्य परिक्षेपः ३१६२२८ एतावत्प्रमाणक तं जम्बूद्वीपपरिक्षेपं द्वाभ्यां गुणयित्वा दशभिच्छित्वा दशभिर्भागे ह्रियमाणे एषः परिक्षेप में हैं और (तेसट्टी जोयणसहस्साई दोण्णि य पणयाले जीयणसए छच्च दस भाए जोयणस्स परिक्खेवेणं) इसके परिक्षेप का परिमाण ६३२४५ योजन का है यह अन्धकार संस्थिति की सर्वबाहय पाहा पूर्व से पश्चिम तक है और इसकी परिधिका प्रमाण पूर्वोक्त है। (सेणं भंते ! परिक्खेवविसेसे कओं आहिए तिवएज्जा) अथ गौतमस्वामीने प्रभु से ऐसा पूछा है-हे भदन्त ! अन्धकार संस्थिति की सर्ववाहय बाहा का इतना परिक्षेपविशेष किस कारण कहा गया है कहिये ? उत्तर में प्रभु कहते हैं-(गोयमा! हे गौतम! (जे णं जंबुद्दीवस्स परिक्खेवे तं परिक्खेवं दोहिं गुणेत्ता जाव तं चेव) जम्बूद्वीपका जो परिक्षेप ३१६२२८ योजन का कहा गया है-उसे विगुणित करके उस में १० का भाग देना चाहिये इस तरह अन्ध संस्थिति की सर्व शहय बाहा का परिक्षेप निकल आता है अब तम अन्धकार-के आयामादि को जानने के लिये गौतमस्वामी प्रभु से प्रश्न करते हैंहिशामा छे भने 'तेसदी जोयणसहस्साई दोण्णि य पणयाले जोयणसए छच्च दसभाए जोयणस्स परिक्खेवण' माना परिसपनु परिभा १३२४५३. योन र छ. या અંધકાર સંસ્થિતિની સર્વબાહ્ય 'બાહ પૂર્વથી પશ્ચિમ સુધી છે અને આની પરિધિન प्रभा पूरित छ ‘से ण भंते ! परिक्खेवविसेसे कओ आहिएति वएज्जा' गौतमस्वामी પ્રભુને આ જાતને પ્રશ્ન કર્યો છે કે-હે ભદત! અંધકાર સંસ્થિતિની સર્વબાહ્ય બાહાને આટલે પરિક્ષેપ વિશેષ શા કારણે કહેવામાં આવેલ છે? એના જવાબમાં પ્રભુ કહે છે'गोयमा ! 3 गीतम! 'जे णं जंबुद्दीवस्स परिक्खेवे तं परिक्खेवं दोहिं गुणेत्ता जाव ते'चेव' જંબદ્વીપને જે પરિક્ષેપ ૩૧૬૨૨૮ રોજન એટલે કહેવામાં આવે છે–તેને દ્વિગણિત કરીને તેમાં ૧૦ ને ભાગાકાર કરવા જોઈએ. આ પ્રમાણે અંધકાર સંસ્થિતિની સર્વબાહ્ય બાહાને પરિક્ષેપ નીકળી આવશે. હવે તમ–અધિકાર–ના આયામાદિના સંબંધમાં જાણવા
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy