SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ प्रकाचिका टीका-सप्तमवक्षस्कारः सू. ७ तापक्षेत्रसंस्थितिनिरूपणम् ... तदनेन प्रकारेण सर्वाभ्यन्तरमण्डले तापक्षेत्रसंस्थितिः प्रतिपादिता, सम्प्रति-प्रकाशस्य प्रवाभावित्वात् प्रकाशविरोधिलाच सर्वाभ्यन्तरमण्डलेऽन्धकारस्थितिं ज्ञातुं प्रश्नसमाह-'तयाणं भंते' इत्यादि, 'तया णं भंते' तदा-सर्वाभ्यन्तरमण्डलसञ्चरणकाले कर्कसंक्रान्तिदिवसे' खल भदन्त ! 'किं संठिया अंधयारसंदिई पन्नत्ता' किं संस्थिता-किमाकारक संस्थानवती अन्धकारस्य-तमसः संस्थितिः-संस्थानं प्रज्ञप्ता कथितेति प्रश्नः, यद्यपि प्रकाश तमसी परस्परं 'विरुद्ध इति तयोः सहावस्थायित्वविरोधात् समानकालीनत्वं न संभवति तथापि अवशिष्टेषु चतुर्पु जम्बूद्वीपचक्रवालदशभागेषु संभावनाया पृच्छत आशयात् न कोऽपि विरोध इति । ननुः प्रकाशाभावरूपस्यान्धकारस्य संस्थानाभावेन, अन्धकारस्य संस्थानविषयक: प्रश्नोऽनुपपन्न इति चेदत्रोच्यते-तमालमालावत् श्यामलं तमश्चलति इति प्रतीतेस्वाषितसर्वजनानुभवसिद्धत्वेनास्य - ‘अन्धकारस्य पौद्गलिकत्वसिद्धौ' अन्धकारस्य संस्थानविषयकप्रश्नसंभवादिति ॥ से सर्वाभ्यन्तर मण्डल में तापक्षेत्र संस्थिति का प्रतिपादन किया अय प्रकाश का विरोधी जो प्रकाश के बाद होने वाला अंधकार है उसकी स्थिति स - भ्यन्तर मंडल में जानने के लिये गौतमस्वामी प्रभु से पूछते हैं-'तयाणं भंते । हे भदन्त ! सर्वाभ्यन्तर मण्डल में सञ्चरण के समय में कर्क संक्रान्ति के दिन 'कि संठिया अंधकारसंठिई पन्नत्ता' किस आकार के संस्थान वाली अन्धकार संस्थिति कही गई है ? यद्यपि प्रकाश और अन्धकार ये दोनों परस्पर में विरुद्ध है अतः सहावस्थायित्व का विरोध इन में होने के कारण समान कालीनता इन में संभावित नहीं होती है तथापि अवशिष्ट चार जम्बूद्वीप के चक्रवाल के दश भागों में इसकी संभावना होने से इस प्रकार से पूछने में कोई विरोध नहीं है। शका-अन्धकार तो प्रकाश के अभावरूप होता है अत: इसके संस्थान के विषय में पूछा गया यह प्रश्न ठीक प्रतीत नहीं होता है क्योंकि अभाव रूप પ્રતિપાદન કરવામાં આવ્યું. હવે પ્રકાશ વિધી કે જે પ્રકાશ પછી અસ્તિત્વમાં આવે છે એટલે કે અંધકાર, તેની સ્થિતિનું સર્વાવ્યંતર મંડળમાં જાણવા માટે ગૌતમસ્વામી પ્રભુને ४२ -'तयाणं भते, 3 मत ! सत्यत२ भडमा अरण समये ४४ . स. तनाहिसे 'कि संठिया अंधकारसंठिई पन्नत्ता' ४या ४२ सयानाजी मारनी સંસ્થિતિ કહેવામાં આવી છે? જે કે પ્રકાશ અને અંધકાર એઓ બને પરસ્પર વિરુદ્ધ છે એથી, સહાવસ્થાયિત્વને વિરોધ એઓ બનેમાં હાવા સમાન કાલીનતા બામાં સંભવિત નથી. તો પણ અવશિષ્ટ ચાર જંબૂદ્વીપના ચકવાલના દશ ભાગમાં આની સંભાવના હોવાથી આ પ્રમાણે પ્રશ્ન કરવામાં કેઈ પણ જાતને વિરોધ નથી. . ' , શંકા-અંધકાર તે પ્રકાશના અભાવ રૂપમાં હોય છે. એથી આના સંસ્થાનની બાબતમાં પૂછવામાં આવેલ આ પ્રશ્ન બરાબર લાગતું નથી. કેમકે અભાવરૂપ પદાર્થ
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy