SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ माविका का-सप्तमवक्षस्कारः सू. ७ तापक्षेत्रसंस्थितिनिरूपणम् बेणे तस्याच खलु सर्वाभ्यन्तरा बाहा मन्दरपर्वतान्तेन नवयोजनसहस्राणि चखारिपडशीति योजनशतानि नवंच दशभागान् योजनस्य परिक्षेपेण तत्र तस्या एकैकस्या स्वापक्षेत्रसंस्थिते या सर्वाभ्यन्तरा वाहा सा मन्दरपर्वतपर्यन्ते-मेरुगिरिसमीपे नवयोजनसहस्राणि पडश्रीत्वधि कानि चत्वारि योजनशतानि नव च दशभागान् योजनस्य परिक्षेपेण भवति, एतादृश परिमाणं. परिक्षेपतः सर्वाभ्यन्तरवाहाया भवतीति तत्रोत्पत्तिं दर्शयितुं प्रश्नयन प्राह-एस गं' इत्यादि, 'एस णं भंते! एषः खलु भदन्त ! हे भदन्त ! अनन्तरपूर्वकथितप्रमाणः 'परि खेवविसेसे' परिक्षेपविशेषः 'कओ आहिएत्ति वएज्जा' कुता-कस्मात् कारणात् एवं प्रमाण आख्यातः कथितः नाधिको न वा हीनः कथंन कथित इति वदेदिति प्रश्न:, भगवानाह'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जे णं मंदरस्स परिक्खेवे' योऽयं. खलु मन्दरस्य मेरुपर्वतस्य परिक्षेपः 'तं परिक्खेवं विहिं गुणित्ता' तं मन्दरपरिक्षेपं त्रिभिः-संख्यात्रयेण गुणयित्वा-ज्योति शास्त्रप्रतिपादितपरिभाषाविशेषेण गुणनं कृत्वा 'दसहि छेत्ता' दशभिच्छित्वा-दशसंख्यया भागं दत्वा एतदेव पर्यायेण पुनरपि कथयति-'दसहि भागे हीरमाणे दशभिर्मागे ह्रियमाणे सति 'एस परिक्खेवविसेसे आहिएत्ति, वएजा' एपः परिक्षेपविशेषः स्साई चत्तारि छलसीए जोयणसए णव य दसभाए परिक्खेवेणं' इनमें जो 'एक एक तापक्षेत्र सस्थिति की सर्वाभ्यन्तर बाहा है वह मन्दर पर्वत के अन्त में मेरु गिरि के समीप में-९ हजार चारसौ ८६.योजन की परिक्षेपवाली है 'एसणं मंते. परिक्खेवविलेसे कमओ आहिएत्ति वएज्जा' हे भदन्त ! परिक्षेप की भपेक्षा सर्वाभ्यन्तर बाहा का यह प्रमाण कैसे कहा गया है यह मुझको कहो इसके उत्तरमें प्रभु श्री कहते हैं परिक्षेपका यह प्रमाण इस प्रकार से कहा गया है सुनो-'गोयमा! जेणं मदरस्स परिक्खेवे तं तिहिं गुणेत्ता दसहि छेत्ता दसहि भागे हीरमाणे एस परिक्खेवविसेसे आहिएत्ति वएज्जा' हे गौतम! मंदरपर्वत का.जो परिक्षेप है उसे तीन से गुणित करो और फिर उस गुणन फल में दशक भाग देदो तब इसके परिक्षेपका प्रमाण निकल आता है ऐसा शिष्यों को सपव्वयंतेणं णव जोयणसहस्साई चत्तारि छलसीए जोयणसए णव य दसभाए परिक्खेवेणं' એમાં જે એક એક તાપક્ષેત્ર સંસ્થિતિની સર્વાત્યંતર બાહા છે, તે મંદરપર્વતના અંતમાં भेनी पासे नरयारस ८९६६ यानी राजी छे. 'एस गंभंते ! परिक्खेंवविसेसे कओ आहिएत्तिं वएज्जा' 3 R ! परिक्षेपनी अपेक्षाये सालयतर બહાનું આ પ્રમાણ કેવી રીતે કહેવામાં આવેલું છે? તે મને કહે. એના જવાબમાં પ્રભુ ४३ छ-५२२५ मा प्रमाण मा प्रभारी ४ामा भाव 2. समी -'गोयमा ! जेणं मकरस्स परिक्खेवे तं परिक्खे विहिं गुणेत्ता दसहि छेत्ता दसहि भागे हीरमाणे एस परिः क्खेवविसेसे आहिएत्ति वएज्जा' र गौतम ! २५ तनारे परिक्ष५ छ, त था ગણિત કરે અને પછી તે ગુણનફળમાં દશને ભાગકાર કરે તેથી આના પરિક્ષેપનું
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy