SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ प्रकाशिदा टीका-पष्ठीवक्षस्कारः सूं. २ द्वारदशकेन प्रतिपाद्यविषयनिरूपणम् चतस्त्र:-चतुः संख्यकाः महानद्यः प्रज्ञप्ता:-कथिताः 'तं जहा' तद्यथा-'गंगा सिंधूरता स्तबई' गङ्गा सिन्धुः रक्ता रक्तवती च 'तत्य णं एनमेगा महाणई तत्र-तासु नदीषु मध्ये एकैका महानदी 'चउद्दसहि सलिलासहस्सेहि चतुर्दशभिः सलिलासह चतुर्दशावान्तर्नदी सहस्त्रैः 'समग्गा समग्रा परिवृता युक्ता 'पुरथिमपञ्चत्थिमेणं' पूर्वपश्चिमेन 'लवणसमुई समुप्पेई' लवणसमुद्रं सनुपसर्पति, अर्थात् एता महानद्यः चतुर्दशनदीसहस्त्रैः परिवारैः संमिलिताः पूर्वसमुद्रं पश्चिमसमुद्रं च प्रविशन्तीति ।। ____ अत्र भरतैरवतयो युगपद्ग्रहणं तत्समानक्षेत्रत्वात् ज्ञेयम्, तत्र भरतक्षेत्रे झामहानदी पूर्वलवणसमुद्रं प्रविशति, सिन्धुश्च महानदी पश्चिमलवणसमुद्रं प्रविशति, तथा ऐरवतक्षेत्रे रक्ता महानदी पूर्वसमुद्रं प्रविशति, रक्तवती महानदी पश्चिम समुद्रं प्रविशतीति ॥ ___ 'एचामेव सपुब्बावरेणं' एवमेव-कथितप्रकारेण सपूर्वापरेण-सर्वसंकलनेन 'जंबुडीवे दीवे' जम्बूद्वीपे द्वीपे सर्व द्वीपमध्यजम्बूद्वीपे 'भरहेरचएमु गमु' भरतैरवतवर्षयोः गईओ षण्णत्ताओ' हे गौतम ! चार महानदियां हैं 'तं जहा' जो इस प्रकार से हैं 'गंगा सिन्धु, रत्ता रत्तबई' गङ्गा, सिन्धु, रक्ता और रक्तदनी 'तत्थणं एगलेगा महागाई चउद्दसहि सलिलासहस्टेहि समगा पुरथिमपच्चरिथमेणं लवमसमुई समप्पेई इनमें एक एक नहानदी १४-१४ हजार अचान्तर नदियों के परिपारवाली है 'तथा पूर्व सनुद्र और पश्चिम लक्षणलनुद्र में जाकर मिली हुई हैं। यहां पर जो भरतक्षेत्र और ऐरक्त क्षेत्र का जो युगात ग्रहण किया गया है वह इन दोनों की समान रचना है इस बातको प्रकट करने के लिये किया गया है भरतक्षेत्र में गंगामहानदी पूर्वलवम समुद्र में निली है और सिन्धु महानदी पश्चिम लवणसमुद्र में मिली है । 'एकामेव सपुवावरेणं जंबुद्दीवे भरहेरवएस्तु वालेख छप्पणं सलिलासहस्सा अनीति मक्खायं इस तरह जम्बूद्वीप नामके इस द्वीपमे भरतक्षेत्र और ऐश्वरकी कुल नदियां मिलाकर छप्पन हजार अवान्तर छ ! सेना मा प्रभुई छ-'गोयमा ! चत्तारि महाणईओ पण्णत्ताओं' के गौतम । यार महानदीमा छ. 'तं जहा' ते २मा प्रमाणे छे. 'गंगा सिन्धु, रत्ता रत्तवई' मा, सिन्धु, २४ता न्मने २४तरती. 'तत्थ गं एगमेगा महाणई चउद्दसहिं सलिलासहन्ले हिं समग्गा पुरस्थिम्पच्चत्थिमेणं लवणसमुदं समप्पेइ' सभा २४-४ महानही १४, १४ र अवान्तर નદીઓના પરિવારવાળી છે તેમજ પૂર્વસમુદ્ર અને પશ્ચિમ લવણસમુદ્રમાં જઈને મળે છે. અહીં જે ભરતક્ષેત્ર અને અરવત ક્ષેત્રનું નામ જે યુગપનું ગ્રહણ કરવા મા આવ્યું છે તે આ બનેની સમાન રચના છે. એ વાતને પ્રકટ કરવા માટે કરવામાં આવેલ છે. ભરતક્ષેત્રમાં ગંગા મહાનદી પૂર્વ લવણસમુદ્રમાં મળી છે અને સિધુ મહાનદી પશ્ચિમ લવણસમુદ્રમાં भणी छे. 'एवामेत्र सपुवावरेणं जंबुद्दीचे भग्हेभरवण्सु वासेसु छप्पणं सलिलासहस्सा भवंतीति मरखाय' मा प्रभारी दी५ नाम बीपमा सरतक्षेत्र गाने मरतक्षेननी मधी नही।
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy