SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ ९८३ जम्बूद्वीपप्रतिसूत्र याम्येष्वष्टसु विजयेषु शीतोदाया उत्तरेषु अष्टछ विजयेषु चकैकमावेन पोडग रक्ताः पोडश रक्तवत्यश्च, एवं चतुःपष्टिः, द्वादश च पूर्वोक्ता अन्तर्नयः सर्व सङ्कलने पटनप्ततिरिति, कुण्डप्रभवानां तु शीता शीतोदापरिवारभूतत्वेनासंभवदपि महानदीत्वं स्वस्वविजयगतचतुर्दश सहस्रपरिवारसंपयुक्तत्वेन महानदीत्वमिति, 'एवामेव सपुष्चावरेणं जंबुढीव दीवे णइति महाणईओ भवंतीति मक्खायं' एवमेव-पूर्वकथितप्रकारेण सपूर्वापरेण सर्वसंकलनया जम्बू. द्वीपे सर्वद्वीपमध्यद्वीपे इत्यर्थः नवति महानघो भवन्तीत्याख्यातं मया तथा अन्यैश्च तीर्थ रैरिति । 'जंबुद्दीवेणं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे 'भरह एरवरस कइमहागई शो पन्नत्ताओ' भरतैरवनवपु कति-कियत्संख्यका महानद्यः प्रज्ञप्ता:-कविता-इति प्रश्नः भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'चत्तारि महाणईभो पमत्तानो' और १६ सिन्धु नदियां कहती हैं । तथा शीतोदा के याम्य आठ विजयों में एवं शीतादा के उत्तर के आठ विजयों में एक एक नदी बहने से-१६ रक्ता और १६ रक्तवती नदियां बहती हैं 'इस तरह ये ६४ तथा १२ पूर्वोक्त अन्तनदियां ये सय मिलकर ७६ कुण्डप्रभवा महानदियां हैं । यद्यपि कुण्डप्रभवा नदियों में शीता शीतोदा के परिवारभूत होने से महानदीत्व संवित नहीं होता है परन्तु फिर अपने अपने विजयगत चतुर्दश सहस्र नदियों के परिवारभूत होने से उनमें महानदीत्व बन जाता है । 'एवामेव सपुवावरेणं जंबुद्दीवे दीवे गउति महाणईओ भवंतीति मक्खायं-इस तरह इस जम्बूलीप नामके द्वीपमें कुल मिलकर ९० महानदियां हैं । ऐसा तीर्थकों का आदेश है। 'जंबुद्दीवेणं भंते ! दीवे भरहएरवएसु-वासेसु कई महार्णईओ पन्नत्ताओ' हे भदन्त ! इस जम्बूद्वीप नामके द्वीपों जो भरत क्षेत्र एवं ऐरवत क्षेत्र हैं उनमें कितनी महानदियां हैं ? इनके उत्तर में प्रभु कहते हैं-'गोयमा ! चत्तारि महा. મહાનદી વહે છે. એનાથી ૧૦ ગંગા અને ૧૬ સિધુ નદીઓ વહે છે. તથા શીતદાન યામ્ય આઠ વિજેમાં તેમજ શીતેદાના ઉત્ત-ના આઠ વિજમાં એક–એક નદી વહે છે તેથી ૧૬ રક્તા અને ૧૬ રક્તાવતી નદીઓ વહે છે. આ પ્રમાણે ૬૪ તેમજ ૧૨ પૂર્વોક્ત અંતર્નદીઓ આમ બધી મળીને ૭૬ કુડપ્રભવા મહાનદીઓ છે. જોકે કુડપ્રભવા નદીઓમાં શીતા–શી દાના પરિવારભૂત હોવાથી મહાનદીત્વની સંભાવના શક્ય નથી પણ છતાં એ પિત–પિતાના વિજયગત ચતુર્દશ સહુન્ન નદીઓના પરિવારભૂત હેવાથી તેમનામાં મહાન भावी तय छ 'एवामेव सपुव्यावरेणं जंबुद्दीवे दीवे णउति महाणईओ भवंतीति मक्खाय' આ પ્રમાણે આ જ બૂઢીપ નામક દ્વીપમાં બધો મળીને ૯૦ મહ"નદીઓ આવેલી છે એવી तीथ शनी माना छ. ____ 'जंबुद्दीवेणं भंते ! दीवे भरह एरवणसु-वासेसु कई महाणईओ पन.ताओ' 8 मत ! આ જંબુદ્વિપ નામક દ્વીપમાં જે ભરતક્ષેત્ર તેમજ ચરવત ક્ષેત્ર છે તેમાં કેટલી મહાનદીઓ
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy