SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ७ क्षुद्रहिमवत्पर्वतोपरितनकटस्वरूपम् भेणं' मृले-मृलदेशावच्छेदेन पञ्च-पञ्चसंख्यानि योजनशतानि योजनानां शतानि विष्कम्भेण विस्तारेण प्रजप्तमिति पूर्वेणान्वयः, 'माझे तिण्णि य पण्णत्तरे जोयणसर विखंभेणं' एवमग्रेऽपि मध्ये मध्यदेशावच्छेदेन त्रीणि-त्रिसंख्यानि च पञ्चसप्ततानि पञ्चसप्तत्यधिकानि योजनशतानि विष्कम्भेण, 'उप्पिश्रद्धाइज्जे जोयणसए विक्खंभेणं' उपरि-उपरितनदेशावच्छेदेन अर्थतृतीयानि योजनशतानि विष्कम्भेण, इत्येवं मूल म' यान्तेषु तस्य विस्तारप्रमाणमुक्त्वा परिक्षेपप्रमाणमाह-'मूले एकम्' इत्यादि, 'मूले एगं जोयण सहस्सं पंच एगासीए जोयणसए किंचि विसेसाहिए परिक्खेवणं' मूले एक योजनसहमं पञ्च एकाशीतानि-एकाशीत्यधिकानि योजनशतानि किश्चिद्विगेपाधिकानि किश्चिद धितानि च परिक्षेपेण, 'मझे एगं जोयणसइन एगं च छलसीयं जोयणसय किंचिबिसेसूणे परिक्खेवणं' मध्ये एक योजनसहस्रम् एकं च पडशीत्यधिक योजनगतं किञ्चिहिशेपोनं किश्चिन्यून परिक्षेपेण, 'उप्पि सत्त इक्काणउए जोयणमए किंचिविसेसूणे परिक्खेवेणं' उपरि सप्त-सप्तसंख्यानि एकनवपरिक्खेवेणं उप्पि सत्सइकाणउए जोयणसए किंचिबिसेमणे परिक्खेवेणं मूले विच्छिण्णे, मज्झे संग्वित्ते उप्पि तणुए गोपुच्छसंठाणसंठिए सव्वरयणामए अच्छे) यह सिद्धायनन पृट ५०० योजन ऊंचा है मृल में ५०० योजन का मध्य में ३७० योजन का इसका विस्तार है, पर में २५० योजन का विस्तार है, इस प्रकार से इसका मूल, मध्य और अन्त का प्रयाण कहा गया है अब इसके परिक्षेप का प्रमाण इस प्रकार से है-मृल में इसका परिक्षेप १५८१ योजन से कुछ अधिक है मध्य में इसका परिक्षेप ११८६ योजन से कुछ कम है ऊपर में इसका परिक्षेप ७९१ योजन से कुछ कम है ११८६ योजन से कुछ कम है ऐसा जो कहा गया है उसका तात्पर्य ऐसा है कि ११ सो योजन तो पूरे समझना चाहिये तथा-८६ योजनों में से ८५ योजन पूरे समझना चाहिये वाकी जो एक किं चिविसंसाहिए परिक्वत्रणमझे एगं जोयणसहस्म एग च छलसीयं जोयणसय किंचि विसेसूणे परिकवण उपि सत्त एक्काणउए जोयणसए किंचि विनेमूणे परिक्खेत्रेण मूले विच्छिण्णे मझ मंग्वित्त अपि तणुए गोपुच्छ संठाणसंठिए सबरयणमए अच्छे' मे સિદ્ધાયતન ફૂટ ૫૦૦ એજન જેટલે ઊંચે છે. મૂલમાં પ૦૦ જન જેટલે અને મધ્યમાં ૩૭૫ જન એટલે એને વિસ્તાર છે. ઉપરમાં ૨૫૦ જન એટલે વિસ્તાર છે. આ પ્રમાણે આ ફૂટનું મૂલ, મધ્ય અને અંત સંબંધી પ્રમાણુ કહેવામાં આવેલ છે. હવે આના પરિક્ષેમનું પ્રમાણ આ પ્રમાણે છે. મૂળમાં આને અરિક્ષેપ ૧૫૮૧ જન કરતાં કંઈક વધારે છે. મધ્યમાં આનો પરિક્ષેપ ૧૧૮૬ જન કરતાં કંઈક કમ છે. ઉપરમાં આને પરિક્ષેપ ૭૯૧ જન કરતાં કંઈક અલ્પ છે. ૧૧૮૬ જન કરતાં કંઈક અલ્પ છે. આમ જે કહેવામાં આવેલ છે તેનું તાત્પર્ય આ પ્રમાણે છે. કે ૧૧ સે જન તે પૂરા સમજવા જેઈએ.
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy