SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रनप्तिसूत्रे कूटम् ८, 'सुरदेवीकूडे ९' मुरादेवीकूटम्-मुरादेव्यपि इलादेवीवत् तस्याः कूटम् ९ 'हेमवयकूडे १० हैमवतकूटम्-हैमवतवर्षाधिपतिदेवकूटम् १०, 'वेसमणकूडे ११' वैश्रवणकूट-वैश्रवणः कुवेरो लोकपालविशेषः तस्य कूटर ११, अथ तेपामेव कूटानां स्थानादि स्वरूपं प्रश्नोत्तराभ्यां प्रदर्शयितुमाह-'कहि णं भंते !' इत्यादि, 'कहि णं भंते ! चुल्ल हिमवते वासहरपच्यए सिद्धाययणकूडे णामं कूडे पण्णत्ते ?' हे भदन्त ! कुत्र खल क्षुद्रहिमवती वर्षधरपर्वते सिद्धायतनकूटं नाम कूटं प्रज्ञप्तम् ? इति गौतमस्य प्रश्नः, भगवानाह-'गोयमा !' हे गौतम ! 'पुरस्थिमलवणसमुहस्स पच्चत्थिमेणं चुल्लहिमवंतकूडस्स पुरत्थियेणं एत्थ णं सिद्धाययणकूडे णामं कूडे पण्णत्ते' पौरस्त्यलवणसमुद्रस्य पश्चिमेन क्षुद्रहिमवत्कूटस्य पौररत्येन अत्र खल सिद्धायतनकूटं नामकूटं प्रज्ञप्तम् , तत्र-सिद्धा यतनकूटस्य प्रथमतया मानाद्याह-'पंचजोयणसयाई' इत्यादि पंच जोयणसयाई उद्धं उच्चतेणं' नवरम्-पश्च योजनशतानि पञ्चशतयोजनानि ऊर्ध्वम् उच्चत्वेन, मूले (मूलदेशावच्छेदेन) सिद्धायतनकूटं यावदस्ति तावदाह-मूले पञ्चत्यादि-'मूले पंच जोयणसयाई विक्खकूट है वह वैश्रवणकूट है (कहि णं भंते ! चुल्लाहमवते वासहरपब्वए सिद्धाययकूडे णामं कूडे प.) भदन्त ! क्षुद्रहिमवत् वर्षधर पर्वत पर सिद्धायतन नामका कूट कहाँ पर कहा गया है १ इसके उत्तर में प्रभु कहते है (गोयना ! पुरथिमलवणवमुदस्स पच्चत्थिश्रेणं चुल्लहिमवंत कूडस्स पुरथिमेणं एत्थ णं सिद्धाय यणकूडे णामंकूडे पण्णत्ते) हे गौतम ! पूर्वदिग्वती लवण समुद्र की पश्चिमदिशा में एवं क्षुद्रहिमवतू कूट की पूर्वदिशा में सिद्धायतन कूट नामका कूट कहा गया है (पंच जोयणसयाई उर्दू उच्चत्तेणं मूले पंच जोयणसयाई विक्खंभेणं मज्झे तिषिणय पण्णत्तरे जोयणलए विखंभेणं उपि अद्धाहज्जे जोयणसए विक्खंभेणं, मूले एग जोयणसहस्सं पंचय एगासीए जोयणसए किंचिविसे साहिए परिक्खेवेणं मज्झे एगं जोयणसहस्सं एगंच छलसीयं जोयणसयं किंचिंविसेसूर्ण સુરદેવી પણ એક વિશિષ્ટ દેવી છે. હૈમવત વર્ષના અધિપતિ દેવને જે ફૂટ છે તે હૈમतट छ. वैश्रवण-उमेरना टूट छ त वैश्रवा दूट छ. 'कहि णं भंते ! चुल्लहिमवंते वासहरपब्बए सिद्धाययणकूडे णामं कूडे पण्णत्ते में महत! क्षुद्रभिवत् वर्ष ५२ प ९५२ सिद्धायतन नाभे रेट छ ते ४यां माता मेन म प्रभु ४९ छ-'गोयमा ! पुरत्थिमलवणसमुदस्स पच्चत्यिमेणं चुल्ल हिमवंतकूडस्स पुरथिमेणं एत्थ णं सिद्धाययण कूड़े णामं कूडे पण्णते' गौतम ! पू' हिवती समुद्रनी पश्चिम दिशामा तेमाल क्षुद्र लिभपतनी पूर्वहशमां सिद्धायतनट नाम इट मावसाछे-'पंचजोयणसयाई उद्धं उच्चत्तेणं मूले पंचजोयणसयाई विक्रयंभेण मझे, तिण्णिय पण्णत्तरे जोयणसए विक्खभेण, उप्पि अद्धाइज्जे जोयणसए विक्खंभेणं, मूले एगं जोयणसहस्सं पंचय एगासीए जोयणसए
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy