SearchBrowseAboutContactDonate
Page Preview
Page 787
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे ७७६ विजया' कियन्तः - कियत्संख्यकाः चक्रवर्त्तिनां विजयाः प्रज्ञप्ताः -- कथिताः, तथा 'केवइयाओ रायहाणीओ' कियत्य:- कियत्संख्यकाः तमिस्रा गुहाः - अन्धकारयुता गुहाः प्रज्ञप्ताः - कथिताः, ''केवइया खंडप्पवायगुहा' कियत्य:- कियत्संख्यकाः खण्डप्रपातगुहाः प्रज्ञप्ताः - कथिताः, तथा - 'केवडया कयमालया देवा' कियन्तः कियत्संख्यकाः कृतमालकाः तत्र कृता संपादिता माला शरीरे विशेषरूपे गयैस्ते कृतमालकाः तादृशाश्च देवा जम्बूद्वीपे कियन्तः प्रज्ञप्ता, तथा'hase मालया देवा' कियन्तः कियत्संख्यकाः नक्तमालकाः, तत्र नक्तं-रात्र संपादितमाला विभूषणा देवाः कियन्तः प्रज्ञताः, तथा - 'केवइया उससकूडा पन्नत्ता' कियन्तः कियत्संख्यकाः ऋषभकूटनामकाः पर्वताः प्रज्ञप्ताः कथिताः, इति प्रश्नः, भगवानाह - 'गोयमा ' इत्यादि, 'गोयमा' हे गौतम ! 'जंबुद्दीवे दीवे चोत्तीसं चकवट्टिविजया पश्नत्त' जम्बूद्वीपे द्वीपे - सर्वद्वीपमध्य जम्बूद्वीपे चतुस्त्रिंशत् - चतुस्त्रिंशत्संख्यकाः चक्रवर्त्तिविजयाः प्रज्ञप्ताःकथिताः, तत्र द्वात्रिंशत्संख्यका महाविदेहे चक्रवत्ति विजयाः, द्वौच विजयौ भरतैरवत क्षेत्रयोः ताशद्वयोरपि क्षेत्रयोः चक्रवर्त्ति विजेतव्य क्षेत्रखण्डरूपत्वेन चक्रवर्त्तिविजयशब्दवाच्यत्वस्य सत्त्वादिति । तथा - 'चोचीसं रायहाणीयो' चतुस्त्रिंशद्राजधान्यः प्रज्ञप्ताः - कथिताः, तथा'चोत्तीसं तमिसगुहाओ' चतुस्त्रिशत् - चतुस्त्रिशत्संख्यकाः तमिस्रा गुहाः प्रज्ञप्ताः - कथिताः, प्रतिरायहाणीओ केवइयाओ तिमिसगुहाओ केवइयाओ खंडप्पवायगुहाओ, केवइया कमालया देवा, केवइया णहमालया देवा, केवइया उसभकूडा पण्णत्ता ९' हे भवन्त ! इस जम्बूद्वीप नाम के दीप में कितने चक्रवर्ति विजय हैं? कितनी राजधानियां हैं ? किननी तमिस्रा गुहाएं हैं - अन्धकारयुक्त गुहाएं हैं कितनी खण्डप्रपात गुहाएं हैं ? किनने कुन मालक देव हैं कितने नक्त मालक देव हैं और कितने ऋषभकूट हैं ? इसके उत्तर में प्रभु कहते हैं'गोमा ! जंबुद्दीवे दीये चोन्तीसं चक्कवहि विजया, चोत्तीसं रायहाणीओ, चोत्तीसं तिमिसगुहाओ चोत्तीसं खंडप्पवायगुहाओ, चोत्तीसं कथमालयादेवा, चोत्ती जहमालया देवा, चोत्तीस उसभकूडा पध्वया पण्णत्ता' हे गौतम ! जम्बूद्वीप नामके द्वीप में ३४ चक्रवर्ति विजय हैं ३४ राजधानियां हैं, ३४ तमिस्रा केवइयाओ तिमिसगुहाओ, केवइयाओ खंडप्रायगुहाओ, केवइया कयमालया देवा, केवइया मालया देवा, केवइया उसभकूडा पण्णत्ता' हे लहन्त । सा मंजूदीप नाभः द्वीयभां કેટલા ચક્રવર્તી વિજા આવેલા છે ? કેટલી રાજધાનીએ છે? ફૅટી તમિસા ગુહાઓ છે?—અધકારયુક્ત ગુફાઓ કેટલી છે? કેટલી ખેડ પ્રપાત ગુઢ્ઢાએ છે ? કેટલા મૃતમાલક દેવેશ છે? કેટલા નક્તમાલક દેવા છે? અને કેટલા ઋષભ ફૂટે છે? એના वाणभां प्रलु उडे हे - 'गोयमा ! जंबुद्दीवे दीवे चोत्तीसं चक्कवट्टि विजया, चोत्तीसं रायहाणीओ, चोत्तीसं तिमिसगुहाओ, चोत्तीसं खंडनवायगुहाओ, चोत्तीसं कयमालया देवा, चोत्तीसं णट्ट मालया देवा, चोत्तीस उसम कूडा पव्वया, पण्णत्ता' हे गौतम! यूद्वीपનામક દ્વીપમાં ૩૪ ચક્રવતી વિજયા આવેલા છે, ૩૪ રાજધાનીએ છે, ૩૪ તમિા -
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy