SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ ૯૭૨ जम्बूडीपप्रज्ञप्तिसूत्रे पष्टानि - सप्तपष्यधिकानि चत्वारिशतानि भवन्तीति आख्यातं मया अन्यैश्च तीर्थंकरैरिति । तथाहि - पद्मञ्चाशद् ५६ वर्षधरकूट (नि, पण्यवति ९६ क्षारकूटानि, पडधिकानि त्रीणिशतानि ३०६ वृत्तवैताढ्यकूटानि नव ९ मन्दरकूटानि सर्व संकलनया ४६७ संख्या भवन्ति । सम्प्रति-तीर्थद्वारमाह- 'जंबुद्दीवेणं अंते' इत्यादि, 'जंबुद्दीवे णं भंते! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्व द्वीपमध्य जम्बूद्वीपे इत्यर्थः 'भरहे वाले' भरतनामके वर्षे क्षेत्रे 'कइ तित्था पत्ता ' कति कियत्संख्यकानि तीर्थानि मागधादीनि प्रज्ञतानि कथितानीति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'तओ तित्था पग्नत्ता' त्रीणि त्रिसंख्यकानि तीर्थानि प्रज्ञप्तानि - कथितानि तान्येव नामग्राहं दर्शयति- 'तं जहा ' इत्यादि, 'तं जहा ' तद्यथा - ' माग, वरदामेपभासे, मागधं वरदाम प्रभः सम्, तत्र मागधं तीर्थं पूर्वस्यां दिशि समुद्रस्य गङ्गासङ्गमे, वरदामतीर्थ दक्षिणस्यां दिशि, प्रभासंतीर्थ पश्चिम दिशि समुद्रस्य सिन्धुसङ्गमे । 'जंबुद्दीवेगं भंते ! दीवे' जम्बूद्वीपे खल भदन्त ! द्वीपे सर्व द्वीपमध्यद्वीपे इत्यर्थः स्तिकूट ग्राह्य नहीं हुए हैं । क्यों कि ये भूमि प्रतिष्ठित होने के कारण स्वतन्त्रकूट हैं । 'एवामेव सपुच्चावरेण' इस प्रकार ये सप कूट मिलकर ४६७ होते हैं जैसे - ५६ वर्ष धर कूट, ९६ वक्षस्कारकूट ३०६ वृत्तवैताढयकूद, और ९ मन्दर कूट इनका जोड ४६७ होता है । - तीर्थद्वारवक्तव्यता 'जंबुद्दीवेणं भंते ! भरहे वासे कइ तित्था पण्णत्ता' हे भदन्त ! इस जम्बूद्वीप नामके द्वीप में मागध आदि तीर्थ कितने कहे गये हैं ? उत्तर में प्रभु कहते हैं गोमा ! 'तओ तित्था पण्णत्ता' हे गौतम ! तीन तीर्थ कहे गये हैं । 'तं जहा ' जो इस प्रकार से हैं- 'मागहे वरदामे, पभासे' मागध वरदाम और प्रभास इन में मागध तीर्थ समुद्र का पूर्वदिशा में है जहां की गंगा का संगम हुआ है वरदामतीर्थ दक्षिण दिशा में है और प्रभासतीर्थ पश्चिमदिशा में है जहां की सिन्धु नदी का संगम हुआ है 'जबुद्दीवे णं भंते ! एरवए वासे कइ तित्था नथी, ठेभट्ठे मेगो भूभिप्रतिष्ठित होवाथी स्वतंत्र टूटी हे 'एवामेव सपुव्यावरेण' मा પ્રમાણે આ ખધા ફ્રૂટ મળીને ૪૬૭ થાય છે. જેમકે ૫૬ વષધર ફૂટા, ૯૬ વક્ષસ્કાર ફૂટા, ૩૦૬ વૃત્તબૈતાન્ચ ફ્રૂટો અને હું મદર કૂટા આમ એ સર્વાંની જોડ ૪૬૭ થાય છે. તીર્થોદ્વાર વક્તવ્યતા 'जंबुद्दीवेणं भंते ! दीवे भरहेवासे कइ तित्था पण्णत्ता' हे लत! या भ्यूद्दीच नाभः द्वीपभां भागध वगेरे तीर्थो भेटला हेवामां आवे छे ? भवाणसां प्रभु हे छे. 'गोयमा ! तओ तित्था पण्णत्ता' हे गौतम | भभु तीर्थो वामां आवेला छे. 'तं जहा ' ? 'माग वरदामे, पभासे भागध, वरहाम भने प्रभास भा भागध तीर्थ समुद्रनी पूर्व दिशाभां આવેલ છે. જ્યાં ગંગાના સગમ થયેલા છે. વરદામ તીથ દક્ષિણદિશામાં આવેલ છે અને
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy