SearchBrowseAboutContactDonate
Page Preview
Page 774
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-षष्ठवक्षस्फारः सू.२ द्वारदशकेन प्रतिपाद्यविषयनिरूपणम् ५६७ भरतवर्षम्, ऐरक्तवर्षम्, हैमवतवर्पर, हिरण्यवर्षम्, हरिवर्षम्, रम्यकवर्षम्, महाविदेहश्च, तानि एतानि भरतादीनि जम्बूद्वीपे सप्तसंख्यकानि ७ वर्षाणि भवन्तीति वर्षद्वारस् ॥ . सम्प्रति-पर्वतद्वारमाह-'जंबुद्दीवेणं' इत्यादि, 'जंबुद्दीवेणं भंते ! हीवे' जम्बूद्वीपे खलु भदन्त ! द्वीवे सर्व द्वीपमध्य जम्बूद्वीपे इत्यर्थः केवइया वासहरा एमत्ता' कियन्त:-कियत्संख्यका वर्षधरा:-वर्षधरपर्वताः प्रज्ञप्ता:-कथिताः, तथा-'केवइया मंदरा पव्यया पन्नत्ता' कियन्त:-क्रियत्संख्यका: मंदरपर्वताः प्रज्ञप्ता:-कथिताः, तथा-'केवइया चित्तकूडा' कियन्त:कियत्संख्यकाः चित्रकूटपर्वताः, तत्र चित्रं-विलक्षणं कूटमग्रभागो येषां ते चित्रकूटा स्तादृशाः पर्वता जम्बूद्वीपे कियन्तः प्रज्ञप्ताः, तथा-'केवइया विचित्तकूडा' कियन्तः,-कियत्संख्यकाः विचित्रकूटा नामकाः पर्वताः प्रज्ञप्ता:-कथिताः, तथा-'केवइया जमगपव्वया' कियन्तः-कियसंख्यका यमकपर्वताः युग्मजातवदवभासमानाः पवताः प्रज्ञताः, तथा-'केवइया कंचणजहा' उनके नाम इस प्रकार से है-'भरहे, एरवए, हेमवए, हिरण्णवए, हरिवासे, रम्मगवासे महाविदेहे' भरतक्षेत्र, ऐरवतक्षेत्र, हैमवत क्षेत्र, हिरण्यवर्ष, हरिवर्ष, रम्यकवर्ष और महाविदेह पर्वतद्वारकथन 'जवुद्दीवेणं भंते ! दीवे केवइंआ वासहरा पण्णत्ता' हे भदन्त ! इस जंबुद्वीप नामके द्वीप में कितने वर्षधर पर्वत-कहे गये हैं तथा-'केवइआ मंदरा पचया पण्णत्ता' कितने मन्दर पर्वत कहे गये हैं ? 'केवड्या चित्तकूडा, केवइया विचित्त कूडा, केवइया जमगपचया, केवइया कंचण पव्वया, केवड्या-चक्खारा, केवइया दीहवेअद्धा, केवइआ बट्टवेअद्धा पण्णता' कितने चित्रकूट पर्वत, कितने विचित्रकूट पर्वत, कितने यमक पर्वत, कितने कंचण पर्वत, कितने वक्षस्कार, पर्वत 'किनने दीर्घवैताढयपर्वत, एवं कितने वृत्तवैताढय पर्वत, कहे गये हैं ? इन में जो चित्र कूट नामके पर्वत हैं उनका कूट अग्रभाग विलक्षण प्रकारका है युग्मजात नाम या प्रमाणे छ-'भरहे एरवए, हेमवए, हिरण्णवए, हरिखासे रम्मगवासे, महाविदेहे,' ભરતક્ષેત્ર, અરવતક્ષેત્ર, હેમવતક્ષેત્ર, હિરણ્યવર્ષ, હરિવર્ષ રમ્યક વર્ષ અને મહાવિદેહ. પર્વતદ્વાર કથન 'जंबुद्दीवेणं भंते ! दीवे केवइआ वासहरा पण्णत्ता' HE I द्रीय नाम द्वीपमा ३८ वषधर पता ४ामा मावा छे. तेभर 'केवइआ मंदरा पव्वया पण्णत्ता' है। भ२५ ४ामा मासा छ १ 'केवइया चित्तकूडा, केवइया विचित्तकूडा, केवइया जमगपव्वया, केवइया कंचणपव्यया, देवइया वक्खारा, केवइया दीहवेअद्धा, केवइया वट्टवेअद्धा पण्णत्ता' या चित्रकूट en विचित्र टपता, an यम४५वता, । ४यनપર્વતે, કેટલા વક્ષસ્કારપતે. કેટલા દીઘતાયપર્વતે, તેમજ કેટલા વૃત્તવૈતાઢય પર્વત કહેવામાં આવેલા છે? એ સર્વમાં જે ચિત્રકૂટ નામક પર્વત છે, તેમને ફૂટ અગ્રભાગ વિલક્ષણ પ્રકાર છે. સુગ્મ જાતની જેમ માલૂમ પડનારા જે પર્વતે છે તે ચમકપર્વતે
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy