SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ ७६६ जम्बूद्वीपप्रश्नतिसूत्र स्राणि पश्चशताधिकानि, तेषु पूर्वोक्ताङ्गुलराशी प्रक्षिप्तेषु जातोऽङ्गुलराशि:-त्रीणिलक्षाणि त्रिंशत्सहस्राणि पश्चशताविकानि एतेषां धनुरानयनाय पण्णवति संख्यया भागे हृते सति लब्धानि धनुपां पञ्चत्रिंशच्छताऽनि पञ्चाशदधिकानि शेप पष्टिरझुलानि अस्य धनुपोराशे गव्यूतानयनाय सहस्रद्वयेन भागे हृते सति लब्धमेकं गव्यूतं शेपं धनुपां पञ्चदशशतानि पञ्चदशदधिकानि सर्वसङ्कलनया योजनानां सप्तकोटिशतानि नवति फोटयधिकानि पट्पञ्चाशल्लक्षाणि चतुर्नवति सहस्राणि शतमेकं पञ्चाशदधिकम्,... गव्यूतमेकं धनुपां पञ्चदशशतानि पश्चाशदधिकानि अड्गुलानां पष्टिरिति योजनद्वारम् ॥ . साप्रति वर्पद्वारं दर्शयितुमाह-'जंबुद्दीवेणं' इत्यादि । 'जंबुद्दीवेणं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्वद्वीपमध्य जम्बूद्वीपे इत्यर्थः 'कइ वासा पन्नता' कति-क्रियत्संख्यकानि वर्षाणि भरतादीनि क्षेत्राणि प्रज्ञतानि-मथितानीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, गोयमा' हे गौतम ! 'सत्त वासा एभत्ता' सप्तसंख्यकानि वर्षाणि भरतादीनि प्रज्ञप्तानिकथितानि, तानि कानि सप्तवाभि इत्याशङ्कायां तानि दर्शयितुमाह-'तं जहा' इत्यादि । 'तं जहा' तद्यथा--'भरहे एरवए हेमवए हिरण्णवए हरिचासे रम्नगवासे महाविदेहे' भरतबनाने के लिये ९६ का भाग देने पर ३५१५ धनुप आते हैं शेप नीचे ६० वचते हैं इस धनुपराशि के गव्युत होता है तब तक एक गत आता है शेष स्थान में १५१५ वत्रते हैं इन सब की संकलना से ७ सौ करोड (७ अरब) ९० करोड ५६ लाख ९४ हजार १५० योजन १ भन्यत १५-१५ धनुष ६० अंगुल यह 'गाउयमेगं' इत्यादि गाशेक्त प्रमाण निकल आता है। योजनदार समाप्त ॥ वर्षदार वक्तव्यता 'जंबुद्दीवेणं गंजे ! दीवे कति वासा पण्णत्ता' हे भदन्त ! इस जम्बूद्वीप नामके डोप में कितने वर्ष-क्षेत्र कहे गये हैं ? उत्तर में प्रभु कहते हैं-'गोयमा! सत्तवासा' हे गौतम ! इस जम्बूद्वीप नाल के होप में सात क्षेत्र कहे गये हैं। 'त ભાગાકાર કરવાથી ૩૫૧૫ ધનુષ થાય છે. નીચે શેપમાં ૬૦ વધે છે. આ ધનુષરાશિને ગળ્યુત બનાવવા માટે બે હજારને ભાગાકાર કરે પડે છે. કેમકે બે હજાર ધનુષને એક ગભૂત થાય જ્યારે એક ગભૂત આવે છે ત્યારે શેષ સ્થાનેમાં ૧૫૧૫ વધે છે. એ બધાની સંકલનાથી ૭ કરેડ ૭ અબજ) ૯૦ કરોડ ૫૬ લાખ ૯૪ હજાર ૧૫૦ જત (૭૯૦૫૬૪૧૫૦) ૧ २०यूत १५-१५ धनुष ६० 'Ye मा गाउयमेग' त्या यात प्रभा नlsuी आवे छे. જનદ્વાર સમાસ વર્ષઢ૨ વક્તવ્યતા 'जंबुद्दीवेणं भते ! दीवे कति वासा पण्णत्ता' 8 मत ! दी५ नाम दीपमा या ष-क्षेत्र ४ामा मावाले १४ाममा प्रभु छ-'गोगमा ! सत्तवासा' 3 गौतम ! मापूदीय नाम दीपमi dan४ामा माया छ. 'तं जहां मना .
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy