SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - पञ्चमवक्षस्कारः सु. १० अच्युतेन्द्रकृततीर्थंकराभिषेकादिनिरूपणम् ७११ शादवतरणम् तस्य प्रविभक्तिः रचना यत्र नाटयेऽभिनयेन दर्शनम् तत् चन्द्रागमनप्रविभक्ति नाम नाटकम् एवं स्वर्य्यागमनप्रविभक्ति नामकं नाटकं विज्ञेयम् ॥ ७॥ अथ अष्टमम् -- चन्द्रसूर्यावरणप्रविभक्ति युक्तम् आवरणप्रविभक्ति नाम नाटकम् यथाहि चन्द्रो घनवलादिना आद्रियते तथाऽभिनयदर्शनम् चन्द्रावरणप्रविभक्ति नाटकम् एवं सूर्यावरणप्रविभक्त्यपि नाटकं विज्ञेयम् अथ नवमम्- चन्द्रसूर्यास्तमयनप्रविभक्तियुक्तम् अस्तमयनप्रवि भक्तिनाम नाटकम् यत्र सर्वतः प्रभावकालिक सन्ध्यारागप्रसरणतमः प्रसरण कुमुद संकोचादिना चन्द्रास्तमयनमभिनीयते तच्चन्द्रास्तमयन एवं सूर्यास्तमयन प्रविभक्त्यपि अत्र, अयं विशेषः सायंकालिकसन्ध्यारागप्रसरणतमः प्रसरणकमलसंकोचादिना सूर्यास्तमयनमभिनीयते तत्वर्यास्तमयन प्रविभक्ति नाम नाटकम् ॥९॥ अथ दशमम् - चन्द्रसूर्य नागयक्षभूतराक्षसगन्धर्व महोरगमण्डलप्रविभक्तियुक्तम् मण्डलप्रविभक्तिनाम नाटकम् तथा बहूनां चन्द्राणां मण्डलाकारेण चन्द्रवालरूपेण निदर्शनं चन्द्रमण्डलप्रविभक्ति एवं बहूनां सूर्यनागयक्ष भूतराक्षसगन्धर्वमहोरगाणां मण्डलाकारेण अभिनयनं वाच्यम् अनेन चन्द्रमण्डल सूर्यमण्डलयोश्चन्द्रावलि सूर्यावलि नाटयतो भेदो दर्शितस्तयोर रा - वलिका प्रविष्टत्वात् ॥१०॥ अथैका दशम् - ऋषभसिंहललितहयगजविलसितमत्तहयगजविलसिताभिनयरूपं द्रुतविलम्बितं नाम नाटयम् तत्र ऋपभसिंहौ प्रसिद्धौ तयोर्ललितं सलिलगतिः, तथा हयगजयोविलसितं मन्थरगतिः, एतेन विलम्बितगतिरुक्ता - उत्तरत्र मत्तपदविशेषणेन द्रुतगतेवेक्ष्यमाणत्वात् तथा मत्तहयगजयोर्विलसितं द्रुतगतिः, तदभिनयरूपं गति प्रधानं द्रुतविलम्बितं नाम् नाटकम् ॥११॥ अथ द्वादशम् - शकटोद्धि सागर प्रविभक्ति नामकं नाटकं तत्र शकटोद्धि प्रसिद्धा तस्याः प्रविभक्तिः तदाकरतया हस्तयोर्विधानम् एतत्तु नाटचे प्रलम्बित भुजयोर्योजने प्रणामाद्यभिनये नाटक चन्द्रसूर्यास्तमयनप्रविभक्ति नामका है १० वां नाटक चन्द्र सूर्यनाग, यक्ष भूत राक्षस गन्धर्व महोरग मण्डल प्रविभक्ति नामका है ११ वां नाटक ऋषभललित सिंहललित हय गज विलसित, मत्त हय गज विलसित इनके अभिनय करनेरूप है इस नाटय का नाम द्रुतविलम्बित नाटय है १२ वां नाटय शकटोद्धि सागर नागर प्रविभक्तिरूप होता है शकटोद्धि गाडी का जो युग होता है उसका नाम नाम है- शुभ नाटक चन्द्र-सूर्य, नाग, यक्ष लूत, राक्षस, गन्धर्व, भडारण, भांडण अविलति नाम छे, ११ नट ऋषल, ससित, सिडसनित, हयगय विससित, भत्त હેય ગજ વિલસિત, એમના અભિનય કરવા રૂપ છે. આ નાટ્યનું નામ દ્રુત વિલખિત ન છે. ૧૨મું નાટ્ય શકટાદ્ધિ સાગર નાગર પ્રવિભક્તિ રૂપ હાય છે, શકટદ્ધિગાડીને જે યુગ હાય છે તેનું નામ છે. ગાડીના આકારમાં બન્ને હાથેાને પ્રસત કરવા તે શકરાદ્ધિ
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy