________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे णस्स उत्तराभिमुही पपएणं गंता महया घडमुहपवत्तिएणं मुत्तावलिहारसंठिएणं साइरेगजोयणसइएणं पवाएणं पक्डइ । रोहियंसा णाम महाणई जओ पवडइ, एत्थ णं महं एगा जिब्भिया पण्णत्ता, साणं जिब्भिया जोयणं आयामेणं अद्धतेरसजोयणाई विक्खंभेणं, कोसं बाह. ल्लेणं नगरमुहविउट्ठसंठाणसंठिया सव्ववइरामई अच्छा रोहियंसा महाणई जहिं पवडइ एत्थ णं महं एगे रोहियंसा पशयकुंडे णामकुंडे पण्णत्ते, सवीसं जोयणसयं आयामबिक्खंभेणं, तिषिण असीए जोयण'सए किंचिविसेसूणे परिक्खेवेणं, दसजोयणाई उव्वेहेणं अच्छे कुंडवण्णओ जाव तोरणा, तस्स णं रोहियंसा पवायकुंडस्ल बहुमज्झदेसभाए एत्थ णं महं एगे रोहियंसा णामं दीवे पण्णत्ते, सोलस जोयणाई • आयामविक्खंभेणं, साइरेगाइं पगासं जोयणाई परिक्खेवेणं, दो कोसे
ऊसिए जलंताओ, सव्वरयणामए अच्छे सण्हे० सेसं तं चेव जाव भवणं अट्टो य भाणियव्वोत्ति । तस्स णं रोहियंसाप्पवायकुंडस्ल उत्तरिल्लेणं तोरणेगं रोहियंसा महाणई पवूढा समाणी हेमवयं वासं एजमाणी २ चउद्दसहिं सलिलासहस्तेहिं आपूरेमाणी २ सदावइ बट्टवेयड्डपब्वयं अद्धजोयणेणं असंपत्ता समाणी पञ्चत्थाभिमुही आवत्ता समाणी हेमवयं वासं दुहा विभयमाणी २ अट्ठावीसाए सलिलासहस्सेहिं समग्गा अहे जगई दालइत्ता पञ्चस्थिमेणं लवणतसुदं समपेइ, रोहियंसा णं पवहे अद्धतेरसजोयणाई विक्खंभेणं कोसं उठवेहेणं, तयणंतरं च णं मायाए२ परिवद्धमाणी २ मुहमूले पणवीसं जोयणसयं विक्खंभेणं अढाइज्जाई जोयणाई उव्वेहेणं उभओ पासिं दोहिं पउमवरवेइयाहिं दोहि य वण. संडेहिं संपरिक्खत्ता ॥सू० ६॥
छाया-तस्य खलु पद्महूदस्य औत्तराहेण तोरणेन रोहितांसा महानदी प्रव्यूढा सती इस छठे सूत्र का अर्थ इसकी छाया से ही जाना जा सकता है ऐसा है ।सू.६।।
ટીકાર્ય–આ છ સૂર્યને અર્થ એ સૂવની છાયા દ્વારા જ જાણી શકાય છે. સૂ૦ ૬.