SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ F६८६ वृद्धीपप्रतिमा दाओ जाव भरहेरक्याणं मागहाइ तित्थाणं उदगं महिअंच गिण्हति गिरिहत्ता पउमदहाओ दहोअगं उप्पलादीणि एवं सव्वकुलपव्वएसु वटवेअढेसु सव्वमहदहेसु सव्ववानेसु सम्पचकट्रिविजएसु बक्सारपव्वएसु अंतरणइसु विभासिजा जाव उत्तरकुरुसु जाव सुदंसणभदसाल. वणे सव्वतुअरे जाव सिद्धथएअ गिण्हति एवं गंदणवणाओ सबतुअरे जाव सिद्धत्थएअ सरसं च गोसीसचंदणं दिव्वं च सुमणोदामं गिण्हंति एवं सोसणसपंडगवणाओअ सव्वतुअरे जाव सुमणसदामं दरमलयसुगंधे य गिण्हंति गिरिहत्ता एगओ मिलंति मिलित्ता जेणेव सामी तेणेव उवागच्छंति उवागच्छित्ता महत्थं जाव तित्थ मराभिसेअं उववेतित्ति ॥ सू० ९ ॥ __ छाया-ततः खलु सोऽच्युनो देवेन्द्रो देवराजो महान् देवाधिपः आभियोगिकान् देवान् शब्दयति शब्दयित्वा, एवमवादीत् क्षिप्तमेव भो देवानुप्रियाः महाथै महाधै महाई विपुलं तीर्थकराभिषेकमुपस्थापयत, ततः खलु ते आभियोगिकाः देवाः हृप्ट तुष्ट यावत् प्रतिश्रुत्य उत्तरपौरस्त्यं दिग्भागमपक्रामति अपक्रस्य चैक्रियस मुद्घातेन यावत्समवहत्य अप्टसहस्रं सौवर्णिककलशानाम् एवं रूप्यमयानां मणिप्रयानां सुवर्णरूप्यमयानां सुवर्णमणिमयानां रूप्यमणिमयानां सुवर्णरूप्यमणिमयानाम् अष्टसहस्रं भौमेयानाम् अष्टसहस्रं चन्दनकलगानाम् एवं भृङ्गाररणाम आदर्शानां स्थालीनां पात्रीणां सुप्रतिष्ठकानां चित्राणां रत्नकरण्डनानां वातकरकाणां पुष्प बङ्गेरीणाम् एवं यथा सूर्याभस्य सर्वचङ्गेधः सर्वपटलकानि विशेपिततराणि भणितव्यानि सिंहासनच्छत्रचामर तिलसगुद्गक यावत्सर्पपसमुद्रकः तालवृन्तानि यावत् अष्टसहस्रं कनुच्छुकानां विकुर्नन्ति विकुळ स्वामाविकान् वैक्रिशंश्च कलशान् यावत् कडुच्छुकांश्च गृहीत्वा यत्रैव क्षीरोदः समुद्रस्तत्रैवागत्य क्षीरोदकं गृह्णन्ति ग्रहीत्वा यानि तत्र उत्पलानि पमानि यावत्सहस्रपत्राणि तानि गृह्णन्ति एवं पुष्करोदात यावत् भरतैरवतयोः मागधादि तीर्थानाम् उदकं मृत्तिकां च गृह्णन्ति गृहीत्वा एवं गङ्गादीनां महानदीनां यावत् क्षुद्रहिमवतः सर्वतुवरान् सर्व पुष्पाणि सर्व गन्धाच् सर्व माल्यानि यावत् सर्व महौषधीः सिद्धार्थकांश्च गृह्णन्ति गृहीत्वा पद्मदात् द्रहोदकम् उत्पलादीनिच (गृह्णन्ति) एवं सर्व कुलपर्वतेषु वृत्तवैताढयेष्ठ सर्वमहाद्रपु पर्ववर्षेषु सर्व वक्रवर्तिविजयेषु वक्षस्कारपर्वतेषु अन्तरनदीपु विभाषेत, यावत् उत्तरकुरुपु यावत् सुदर्शनभद्रशालबने सर्वतुवरान् यावत् सिद्धार्थकांश्च गृहन्ति एवं नन्दनवनात् सर्वतुवरान् यावत् सिद्धार्यकांश्च सरसंच गोशीर्षचन्दनं दिव्यंच मुमनो दाम गृहन्ति एवं सौमनसपण्डकवनात् सर्वतुवरान् यत्राव सुमनो दाम दर्दर मलय
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy