SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ६ यानादि निष्पननन्तरीयशक्रकर्तव्यनिरूपणम् ६६३ अथ यथा शक्रो विवक्षितस्थान प्राप्नोति तथा आह-'तए णं से सक्के' इत्यादि 'तएणं से सक्के देविदे देवराया' ततः खलु तदनन्तरं किल स शक्रो देवेन्द्रो देवराजः 'अण्णेहिं वहहिं भवणवइ बाणमंतर जोइसवेमाणिएहिं देवेहि देवीहिअ सद्धिं संपरिडे' अन्यैर्वहुभिर्भवनपतिवानव्यन्तरज्योतिष्कवैमानिकैदवदेवीभिश्च साद्ध संपरिवृतः 'सव्विदीए जाव णाइएणं' सर्वा यावत् नादितेन अत्र यावत्पदात् 'सबज्जुइए' इत्यादि ग्राह्यम् 'ताए उक्किठाए जाव वीईवयमाणे २' तया उत्कृष्टया यावद् व्यतिव्रजन व्यतिव्रजन् अत्र यावत्पदात् त्वरया चपलया रुद्रया देवगत्या इति ग्राह्यम्, एषां व्याख्यानम् अस्मिन्नेव वक्षस्कारे प्रथमसूत्रे द्रष्टव्यम् 'जेणेव संदरे पत्रए जेणेव पंडगवणे जेणेव अभिसेअसिला जेणेव अभिसेअसीहासणे तेणेव उवागच्छइ' यत्रैव मन्दरपर्वतः यत्रैव पण्डकवनं यत्रैव अभि. षेकशिला यत्रैव चाभिषेकसिंहासनं तत्रैवोपागच्छति स शक्रः 'उवागच्छित्ता' उपागत्य 'सीहासणवरगए पुरस्थाभिसुहे सण्णिसण्णेति' सिंहासनवरगतः पूर्वाभिमुखः सनिषण्णः उपविष्टवान् स शक्रः ॥ सू०६॥ जो इन्द्र ने इस प्रकार की व्यवस्था की वह सब त्रिजगद्गुरु की परिपूर्ण सेवा प्राप्त करने की इच्छा से ही की 'तएणं से सक्के देविंदे देवराया अण्णेहिं बहूहि भवणवइवाण मंतरजोइस वेमाणिएहिं देवेहि देवीहिय सद्धिं संपरिबुडे सव्वि दीए जाव णाइए णं ताए उक्किट्ठाए जाव वीईवयमाणे जेणेव मंदरे पव्वए जेणेव पंडगवणे जेणेच अभिसेयसिला' इसके बाद वह देवेन्द्र देवराज शक्र अन्य अनेक भवनति, वाणव्यन्तर, ज्योतिष्क एवं वैमानिक देवों से तथादेवियों से युक्त हुआ अपनी समस्त ऋद्धि के अनुसार खूब गाजे बाजे नृत्यादिको के साथ २ उस अपनी उत्कृष्ट गति से चलता २ जहां पर मन्दर पर्वत था और उसमें जहां पण्डकवन था और उसमें भी जहां अभिषेक शिला थी 'जेणेव अभिसेअसीहासणे तेणेव उवागच्छई' एवं जहां पर अभिषेक सिंहासन था રૂપમાં વિકવિત કરીને જે ઈ આ પ્રકારની વ્યવસ્થા કરી હતી. તે ત્રિજગદ્ગુરુની परिपूर्ण सेवा प्रास ४२वा ध्याथी १ ४२ ती. 'तएणं से सक्के देविंद देवराया अण्णेहिं बहूहि भवणवइवाणमंतरजोइसवेमाणिएहिं देवेहिं देवीहिय सद्धि संपरिवुडे सवि. द्धीए जाव णाइएणं ताए उक्किद्वाए जाब वीईवयमाणे जेणेव मंदरे पव्वए जेणेव पंडगवणे जेणेव अभिसेयसिला' त्या मारत हेवेन्द्र १२१ श मन्य मन: सपनपति, पानव्यन्तर, જ્યોતિષ્ક અને વૈમાનિક દેવાથી તેમજ દેવીઓથી યુક્ત થયેલો તે પોતાની સમસ્ત દ્ધિ મુજબ ખૂબજ માંગલિક વાદ્ય-નૃત્યાદિક સાથે-સાથે તે પિતાની ઉત્કૃષ્ટ ગતિથી ચાલતા ચાલતે જ્યાં મન્દર પર્વત હતા અને તેમાં પણ જ્યાં પંડકવન હતું અને તેમાં ५ या मनिष शिक्षा सती. 'जेणेव अभिसेअसीहासणे तेणेव उवागच्छइ' तेभर
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy