SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ६ यानादि निष्पन्ननम्तरीयशनकर्तव्यनिरूपणम् ६५९ अवशेषाः देवाश्च देव्यश्च तस्मात् दिव्यात् यानबिमानात् 'दाहिणिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहंतित्ति' दाक्षिणात्येन दक्षिणभागवर्तिना त्रिसोपानप्रतिरूपकेण प्रत्यवरोहन्ति-अवतरन्ति इति, 'तए णं से सक्के देविंदे देवराया चउरासीए सामाणिभ साइस्सीएहिं जाव सद्धिं संपरिबुडे सव्विद्धीए जाव दुदुभिणिग्घोसणाइयरवेणं जेणेव भगवं तित्थयरे तित्थयर . मायाप तेणेव उवागच्छइ' ततः खलु तदनन्तरं किल स शक्रो देवेन्द्रो देवराजः चतुरशीत्या सामानिकसाहसिक चतुरशीतिसहस्रसंख्यकसामानिकैः यावत्सा? संपरिवृत्तः युक्तः सर्वद्धयावत् दुन्दुभिनिर्घोषनादितरवेण यत्रैवभागवांस्तीर्थकरस्तीर्थकर माता च तत्रैवोपागच्छति, अत्र प्रथमयावत्पदात् अष्टभिरग्रमहिषीभिरित्यादि, द्वितीययावत्पदात् पूर्व सूत्रानुसारेण वोध्यम् 'सधज्जुइए' इत्यादि ग्राह्यस् 'उवागच्छित्ता' उपागत्य 'आलोए चेव पणामं करेइ' आलोके दर्शने जाते एव प्रणामं करोति 'पणामं करित्ता' प्रमाणं कृत्वा भगवं वित्थयरं तित्थयरमायरं च तिक्खुत्तो आयाहिणपयाहिणं करेइ' भगवन्तं तीर्थकरं तीर्थंकरमातरं च त्रि: दिव्य यान विमान से उसकी दक्षिणदिशा के त्रिलोपान प्रतिरूपक से होकर नीचे उतरे 'तएणं से सक्के देविंदे देवराया चउरासीए जाव दुंदुभिणिग्घोसनाइयरवेणं जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छइ' इसके बाद वह देवेन्द्र देवराज शक्र ८४ हजार सामानिक देवों के साथ एवं आठ अग्रमहि: षियों के एवं अनेक देव देवियों के साथ साथ अपनी ऋद्धि एवं यति आदि से युक्त हुआ बजती हुई दुन्दुभि की निर्घोष ध्वनिपूर्वक जहां भगवान तीर्थंकर और उनकी माता विराजमान थी वहां पर गया 'उवागच्छित्ता आलोए चेव पणामं करेइ, करेत्ता भगवं तित्थयरं तित्थयरमायरं च तिक्खुत्तो आयाहिणपयाहिणं करेह करेत्ता करयल जाव एवं क्यासी' वहां जाकर के उसने देखते ही प्रभु को एवं उनकी माताको प्रणाम किया प्रणाम करके फिर उसने तीर्थकर और जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहंति त्ति' शेष हे मनवाया તે દિવ્ય યાન–વિમાનમાંથી તેની દક્ષિણ દિશા તરફના ત્રિપાન પ્રતિરૂપકે ઉપર થઈને नाये तो. 'तए ण से सक्के देविदे देवराया चउरासीए सामाणियसाहस्सीएहिं जाव सद्धिं संपरिखुडे सव्विड्डीए जाव दुंदुभिणिग्धोसनाइयरवेणं जेणेव भगवं तित्थयरे तित्थयरमायाय तेणेय उवागच्छइ' त्यार पछी त देवेन्द्र हेवरा श: ८४ M२ सामानि वानी साथै તેમજ આઠ અ9 મહિષીઓની તથા અનેક દેવ-દેવીઓની સાથે સાથે, પિતાની અદ્ધિ ઘતિ વગેરેથી યુક્ત થઈને દુંદુભિના નિર્દોષ સાથે જ્યાં ભગવાન તીર્થકર અને તેમના मातोश्री मरता ता त्यां गया. 'उवागच्छित्ता आलोए चेव पणामं करेइ, करेत्ता भगव' तित्ययर' तित्थयरमायर च तिक्खुत्तो आयाहिणपयाहिणं करेइ, करेत्ता करयल जोव एवं વચારી’ ત્યાં જઈને તેણે પ્રભુને જોતાં જ પ્રભુને અને તેમના માતાશ્રીને પ્રણામ કર્યા પ્રણામ કરીને પછી તેણે તીર્થકર અને તેમના માતાશ્રીની ત્રણ વાર પ્રદક્ષિણા કરી. પ્રદક્ષિણા
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy