SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ ६५० जम्बूद्वीपप्रज्ञप्ति वैजयन्ती च पार्श्वतो लघुपताद्वययुक्तः पताका विशेष : 'समूसिया' समुच्छ्रिता समुन्नता गगनतलमनु लिखन्ती अनुस्पृशन्ति एते कलशादयः पदार्थाः पुरतो यथानुपूर्व्या संप्रस्थिताः 'तयणंतरं छत्तभिंगारं' तदनन्तरं छत्रभृङ्गारम् छत्रं च भृङ्गारथ छत्रभृङ्गारम् समाहारादेकवद्भावः नपुंसकत्वं च तत्र छत्रम् 'वेरुलिअभिसंत विमलदंड पलंवं कोरंडमळदामोघसोहिअं चंदमंडलनिभं समृसिअं विमल' इति वर्णकयुक्तम् भरतस्य विनीता राजधानी प्रवेशाधि - कारतो ज्ञेयम् इदं च तत्रैव तृतीयवक्षस्कारे द्रष्टव्यम् भृङ्गारथ विशिष्टवर्ण चित्रोपेतः पूर्व न भृङ्गारस्य जलपूर्णत्वेन कथनात् अयं च जलरिक्तत्वेन इति न पौनरुक्त्यम् पुरतो यथानुपूर्व्या संप्रस्थितम्, महेन्द्र विशेषणान्याह - ' तयणंतरं च णं वइरामयवट्टलद्वसंठि सुसिलिट्ठपरिघट्टमहसुपट्ठिए' तदनन्तरं च खलु वज्रमयवृत्तष्टसंस्थित सुश्लिष्टपरिघृष्टमृष्टसु प्रतिष्ठतः, तत्र वज्रमयः रत्नमयः तथा वृत्तं वर्त्तुलं लप्टं मनोज्ञं संस्थितं संस्थानम् आकाशे यस्य स तथाभूतः तथा मुश्लिष्टः सुश्लपापन्नावयवः सुसंगत इत्यर्थः परिघृष्टे इव परिघृष्टः खरशाणया पापाणवत् मृष्ट इव सृष्टः मार्जितः सुकुमारशाणया पापाणप्रतिमेव सुप्रतिष्ठितः नतु तिर्यक्पतिततया वक्रः ततः एतेषां कर्मधारयः, अत एव 'विसिड' शेपध्वजेभ्यो विशिष्टः परिमण्डिताभिरामः, अनेकानि वराणि पश्चवर्णानि कुडसीनां लघुपताकानां सहस्राणि तैः तथा 'था 'अगवर पंचवण्णकुंड भी सहस्स परिमंडियाभिरामे' अनेकवरपञ्चवर्णकुडभी सहस्रणं वइरामय वहलङ संठिय लुसिलिट्ठ परिघट्टमह सुपहट्टिए विसिह अणेगवरपंचवण्णकुड भी सहस्सपरिमंडियाभिरामे, बाउद्वय विजय वैजयंती पडागा छत्ता इच्छन्तकलिए, तुंगे गगणतलमणु लिहतसिहरे, जोयणसहस्समूलिए, महद्द महालए, महिंदज्झए पुरओ अहाणुपुत्र्वीए संपत्थिएसि' इनके चलने के बाद महेन्द्र ध्वज प्रस्थित हुआ यह महेन्द्र ध्वज रत्नमय था इसका आकार वृत्त-गोल एवं लष्ट मनोज्ञ था सुश्लिष्ट मसृण चिकना था खरसाण से घिसी गई पाषाण प्रतिमा की तरह यह परिमृष्ट था सुकुमार ज्ञाणसे घिसी गई पाषाण प्रतिमा की तरह यह मृष्ट था सुप्रतिष्ठत था इसी कारण यह शेष ध्वजाओं की अपेक्षा विशिष्ट था तथा अनेक पांचो रंगोवाली कुडभियों के लघुपताकाओं के समूहो अणेगवरपंचत्रण्णकुडभीसहस्स परिमंडियाभिरामे, वाउद्धय विजयवैजयंतीपडागा छत्ताइच्छत्तकलिए, तुंगे गगणतल मणुलित सिहरे, जोयणसहस्समूसिए, महइ महालए, महिंदज्झए, पुरओ, अहा पुत्री संपत्थिपत्ति' मे सर्वांना अस्थान पछी महेन्द्रध्व अस्थित थथे।. मा भडेन्द्रध्वन રત્નમય હતેા, એના આકાર વૃત્ત ગાળ તેમજ લષ્ટ- મનેાજ્ઞ હતા. એ સુશ્લિષ્ટ-મરણ સુચિકણ હતા. ખરસાણથી ઘસવામાં આવેલી પ્રસ્તર પ્રતિમાની જેમ એ પરિદૃષ્ટ હતા. સુકુમાર શાણુ ઉપર ઘસવામાં આવેલી પાષાણુ પ્રતિમાની જેમ આ સૃષ્ટ હતા, સુપ્રતિષ્ઠિત હતા. એથી જ આ શેષ વોની અપેક્ષાએ વિશિષ્ટ હતા, તેમજ અનેક પાંચ રંગા વાળીકુલિએના-લઘુ પતાકાઓના સમૂહોથી એ અલકૃત હતા. હવાથી ૪'પિત વિજયવૈજય’તીથી તેમજ પતાયાતિષનાક્ષાએથી તથા છત્રાતિન્ત્રોથી એકલિત હતા
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy