SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - पञ्चमवक्षस्कारः सु. ६ यानादि निष्पन्नानम्तरीयशककर्तव्यनिरूपणम् १४९ , पुन्त्रीए संपट्टिया' ततः खलु तदनन्तरं किल तस्य शक्रस्य तस्मिन् विमाने आरूढस्य सतः इमानि स्वस्तिक १ श्रीवत्सर २ नन्दिकावर्त ३ वर्द्धमानक ४ भद्रासन ५, मत्स्य ६ कलश ७ दर्पण ८ नामकानि अष्टाष्ट मङ्गलकानि, अष्टाष्टेति वीप्सावचनात् प्रत्येकम्, अष्टौ इत्यर्थः पुरतः अग्रतः यथानुपूर्व्या संप्रस्थितानि चलितानि 'तयणंतरं च णं पुण्णकलसभिंगारं दिव्याय छत्तपडागा सचामरा य दंसणरइय, आलोभदरिसणिज्जा वा उद्घृअविजयवे जयंतीय समुसिया गगणतलमणुरिहंती पुरओ अहाणुपुच्चीए संरत्थिया' तदनंतरं च खल्ल पूर्णकलशभृङ्गारम् - पूर्ण जलभृतं कलशभृङ्गारम्, तत्र कलशः प्रसिद्धः भृङ्गारः ( झारी ) ति भाषा प्रसिद्धा अयं चकलशशब्दः, जलपूर्णत्वेन आलेख्यरूपाष्टमङ्गलान्तर्गन कलशाद् भिन्न इति न पुनरुक्ति: दोषसम्भवः, दिव्या च छत्रपताका दिव्या प्रधाना छत्र विशिष्टा पताका इत्यर्थः सचामरा चामरयुक्ता 'दंसणरइय' दर्शनरचिता - दर्शने प्रस्थातु दृष्टिपथे रचिता मङ्गल्यात् अत एव लोकदर्शनीया आलोके बहिः प्रस्थानसामयिकशकुनानुकल्यालोकने दर्शनीया दर्शनयोग्या वातोद्धृतविजयवैजयन्ती च वातेन वायुना उद्धृता कंपिता विजयसूचिका मंगल द्रव्य क्रमशः प्रस्थित हुए उनके नाम इस प्रकार से है- स्वस्तिक श्रीवत्स, नन्दिताच, वर्द्धमानक, भद्रासन, मत्स्य, कलश, और दर्पण 'तयणंतरं च णं पुण्णकलसभिंगारं दिव्वा य छत्तपडागा सचामरा य दंसणरइय आलोयदरीसणिसजा वा विजय वैजयन्ती य समूसिआ, गगणतलमणु लिहंती पुरओ अहाणुgoat संपत्थिया' इनके बाद पूर्ण कलश, भृङ्गारक झारी, दिव्य छत्र चामर सहित पताकाएं जो कि प्रस्थाता के दृष्टि पथमें मङ्गलकारी होने से रची जाती हैं और प्रस्थान के समय में जिनका देखना शकुन शास्त्र के अनुकूल माना गया है । आगे आगे चली - इनके वाद वायु से कंपित होती हुई विजयवैजयन्तियां चली जो कि बहुत ऊंची थी और जिनका अग्रभाग आकाश तल को स्पर्श कर रहा था 'तयणंतरं छत्तभिंगारं' इनके वाद छत्र, भृङ्गार, ' तयणंतरं च ક્રમશઃ પ્રસ્થિત કરવામાં આવ્યાં. તે દ્રષ્ચાના નામેા આ પ્રમાણે છે-સ્વસ્તિક, શ્રીવત્સ, नन्दिर्त, वर्द्धमान, मद्रासन, भत्स्य अशाने हर्षायु 'तयणंतर' चणं पुण्णकलसभिंगार दिव्वा य छत्तडागा सचामराय दंसणरइय आलोयदरिणिज्जा वा उद्ध्यविजय जयन्ती य समूसिआ, गगणतलमणुलिहंती पुरओ अहाणुपुत्रीए संपत्थिया' त्यार ખાદ્ય પૂર્ણ કળશ, ભૃંગારક, ઝારી, દિવ્ય છત્ર, ચામર સહિત પતાકાઓ કે જેઓ પ્રસ્થાતાની દૃષ્ટિએ મંગળકારી હાવાથી મૂકાય છે, અને પ્રસ્થાન સમયે જેમનુ દ”ન શકુનશાસ્ત્ર મુજ" અનુકૂળ માનવામાં આવે છે આગળ-આગળ ચાલી. ત્યાર બાદ વાયુથી વિકપિત થતી વિજય વૈજયંતીએ ચાલી. વિજ્રય વૈશયતીએ અતીવ ઊંચી હતી અને તેમના અગ્રભાગ આકાશ तजने स्पर्शी रह्यो हो ' तथनंतर छत्तभिंगार' त्यार शाह, छत्र, श्रृंगार 'तयणंतर' वह्नरामयवट्टलसंठियसुसिलिट् परिघट्टम सुपइदिए विसिह - ४० ६२
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy