SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ६ यानादि निष्पन्नानन्तरीयशनकर्तव्यनिरूपणम् ६४५ तं कयथालि अहणणं देवाणुप्पिए सक्के णामं देविंदे देवराया भगवओ तित्थयरस्ल जमणमहिलं करिस्सामि, तं गं तुभाहि ण भाइयध्वं तिकटु ओसोवणिं दलयइ दलइत्ता तित्थवरपडिरूवगं विउ. बेइ तित्थयरमाउआए पासे ठवेइ, ठवित्ता पंच सक्के विउव्वइ विउवित्ता एगे लक्के भगवं तित्थयरं करयलपुडेणं गिण्हइ एगे सक्के पिटुमो आयवत्तं धरेइ दुवे सका उमओ पासिं वामक्खेवं करेंति, एगे सक्के पुरओ वजशाणी पकडुइति । तएणं से सक्के देविंद देवराया अण्णेहि बहुहिं भवणवइवाणमंतरजोइलिअवेमाणिएहिं देवेहिं देवी हिम सद्धिं संपरितुडे सम्बिद्धीए जाव जाइएणं ताए उकिटाए जाव वीई. वयमाणे २ जेणेव संदरे पत्रए जेणेक पंडगवणे जेणेव अभिसेअसिला जेणेव अभिसे अलीहासणे तेणेव उवागच्छद उागच्छित्ता सीहासणवरगए पुरस्थाभिमुहे सण्णिसण्णेति ।।सू० ६॥ ___ छाया-ततः खलु स शक्रो यावत् हृष्टहृदयो दिव्यं जिनेन्द्राभिगम योग्यं सर्वालंकारविभूषितम् उत्तरवैनियं रूपं विकुर्वति, विकुळ अष्टाभिरग्रमहिषीभिः सपरिवाराभिः नाटयानीकेन गन्धर्वानीकेन सार्द्धम् तं विमानम् अनुप्रदक्षिगी कुर्वन् अनुप्रदक्षिणीकुर्वन् पौरस्त्येन त्रिसोपानेन दूरोहति, दुरूहय यावत् सिंहासने पौरस्त्याभिमुखे सन्निषण्णः, इति एवमेव सामानिकाअपि, उत्तरेण त्रिसोपानेन दुरोहति दुरोहच प्रत्येकम् २ पूर्वन्यस्तेषु भद्रासनेषु निषीदन्ति, अव शेवाश्च देवाश्च देव्यश्च दक्षिणेन त्रिसोपानेन दुरोहन्ति दुरूहय तथैवं यावत् निषीदन्ति, ततः खलु तस्य शक्रस्य तस्मिन् दुरूढस्य इमानि अष्टौ अष्टौ मङ्गलकानि पुरतः यथानुपूर्त्या संस्थितानि, तदनन्तरं च खलु पूर्ण कलश-भृङ्गारं दिव्या च छत्रपताका सचामरा च दर्शनरतिदा आलोकदर्शनीया वायूद्धृतविजयवैजयन्ति च समुच्छ्तिा गगनतलमनुलिहन्ती पुरतो यथानुपूर्व्या संप्रस्थिताः तदनन्तरं च खलु वनपय वृत्तलष्ट संस्थितमुश्लिष्ट परिघृष्ट पृष्ट सुपतिष्ठितः विशिष्टः, अनेक वरपञ्चवर्णकुडभिसहस्त्ररिमण्डिताभिरामः वातो धूत विजयवैजपन्ति पताका छत्रातिच्छनकलितः तुङ्गः गगनतलमनुलिखच्छिखरः योजनसहस्त्रयुत्सृतः महातिमकालयः, महेन्द्रध्वजः पुग्तो यथानुपूर्व्या संप्रस्थितः इति, तदनन्तरं च खलु स्वरूपनेपथ्यपरिकच्छितानि सुसज्जानि सर्वालङ्कारविभूषितानि पञ्चानीकानि पश्चानीकाधिपायश्च यावत् संपस्थितानि तदनन्तरं च खलु बहवः, आभियोगिका देवाश्च देव्यश्च स्कैः स्वकैः रूपैः यावत् नियोगः शक्रं देवेन्द्र देवराजं पुरतश्च पृष्टतः पार्श्वतश्च यथानुपूा संप्रस्थिताः। तदनन्तरं च खल बहवः सौधर्मकल्पवासिनो देवाश्च देव्यश्च
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy