SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ ६० जम्बूद्वीपप्रज्ञप्तिसूत्रे सम्प्रति शक्रेन्द्रस्य कर्तव्यमाह - 'तए णं' इत्यादि 'तए णं से सके देविंदे देवराया ते विमाणि देवे देवीओ य अकालपरिहीणं चेव अंतिय पाउन्भवमाणे पास' ततः देवानां देवीनां च शक्राग्रे उपस्थितानन्तरं खलु स शक्रो देवेन्द्रो देवराजस्तान् बहून् वैमानिकान देवान् देव अकालपरिहीणम् निर्विलम्बम् एव अन्तिकं समीपं प्रादुर्भवन्तः उपतिष्ठमानान् पश्यति 'पासित्ता' दृष्ट्वा 'हे पालयं णामं आभियोगियं देवं सदावेइ' दृष्ट्वा हृष्टः सन् पालकं पालकनाम विमानविकुर्वणाकारणमाभियोगिकम् आज्ञाकारिणं देवं शब्दयति आह्वयति स शक्रः, अत्र हृष्ट इति एकदेशेन सर्वोऽपि हर्पाकापको ग्राह्यः तथा च हृष्ट तुष्टचित्तानन्दितः प्रीतिमानाः परमसौमनस्थितः हर्पवशविसर्पहृदयः इति हृष्टपदेन ग्राह्यम् 'सद्दावित्ता' शब्दयित्वा आहूय एवं वयासी' एवं वक्ष्यमाणप्रकारेण अवादीत् उक्तवान् किमुक्तवान् इत्याह 'खिप्पामेव' इत्यादि 'खिप्पामेव भो देवाणुप्पिए' क्षिप्रमेव अतिशीघ्रमेव भो ! देवानुप्रिये 'अग खंभसयस णिविद्वे' अनेकस्तम्भशतसन्निविष्टम् 'लीलाडियसालसंजिआकलिअ' atorस्थितशालभञ्जिका कलितम् 'इहामिगाउसभतुरगणरमकर विहगवालग किण्णररुरुसर भचमरकुंजर वणलय पउमलयभत्तिचित्तम्' ईहामृगऋप मतुरगनरम करविहगवालककिन्नर रुरुश मरचामरआई । 'तए णं से सक्के देविंदे देवराया ते चिमाणिए देवे देवीओ अ अकालपरिहीणं चेव अंतिम पाउन्भवमाणे पासह' देवेन्द्र देवराज शक्रने विना विलम्ब किये अपने पास आगत उन देव देवियों को देखा तो उसने 'पासित्ता' देखकर 'हृट्ठे पालय णानं आभियोगियं देवं सद्दावेइ' हर्षित होकर पालक नामक अभियोगिक देवको बुलाया 'सद्दावित्ता एवं वयासी' और बुलाकर उसने ऐसा कहा 'विपामेव भो देवाणुपिया । अगखम्भसयसन्निविडं लीलडियसालभंजिया कलिअं ईहामित्र उस भतुरगणर मगर विहगवालग किण्णररुरुसरभ चमर कुंजरवणलय पउमलय भत्तिचित्तं' हे देवानुप्रिय ! तुम शीघ्र ही एक दिव्य यान की विकुर्वणाकरो जो यान विमान सैंकडो खंभोवाला हो, तथा लीला करती हुइ अनेक पुत्तलिकाओं से यह युक्त हो, ईहा मृग, वृषभ, तुरग, नर, मकर, वगेरे भिन्न भिन्न अभिप्रायोथी प्रेरित थह ने शडेनी पासे खाव्या. 'त एवं से सक्के देवि दे देवराया ते विमाणिए देवे देवीओ अ अकालपरिहीणं चेव अंति पाउन्भवमाणे पास' દેવેન્દ્ર દેવરાજ શકે વિના વિલ એ તેમની પાસે આવેલાં તે દેવ-દેવીઓનેજોમાં. તે सर्वने 'पासित्ता' ने 'हट्टे पालये णामं आभियोगियं देवं सद्दावेइ' (र्पित ने पा नाभ खाभियोग हेवने मासाव्या. 'सद्दावित्ता एवं बयासी' ने मोसावीने ते श 'म प्रमाणे धु' - 'खिप्पामेव भो देवाणुपिया ! अणेगखम्भसय सन्निविट्ठ लीलट्ठियसाल'भंजिया कलिअं ईहामि अउसभ तुरगणरमगरविहगवा लगकिष्णररुरुसरभ चमरकु जरवणलय उम'यभत्तिचित्त' हे हेानुप्रिय । तभे शीघ्र शे४ हिव्य याननी विदुर्वया पुरो भा ચાન—વિમાન હજારો સ્ત ંભોવાળુ હૈાય, તથા લીલા કરતી અનેક પુત્તલિકાઓથી ते सुशोभित होय, सामृग, वृषभ, तुरंग, नर, भर, विहग, व्यास, हिन्न२, ३३-भृण
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy