SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ४ इन्द्रकृत्यावसरनिरूपणम् हिता' संप्रेक्ष्य निश्चित्य 'हरिणेगमेखि पायताणीयाहिवइं देवं सदावेइ' हरिणिगमेषिणम् हरेः इन्द्रस्य निगमम् इच्छतीति हरिनिगमेवी तस् अथवा हरिणैगमेषिणम् हरेः इन्द्रस्य निगमै पीनामा देवस्तस् पदात्यनीकाधिति देवं शब्दयति 'सदायित्ता' शब्दइत्ना आहूय ‘एवं पयासी' एवं वक्ष्यमाणप्रकारेण अवादीत उक्तवान् किमवादिदित्याह-'खिप्पामेव' इत्यादि 'खिप्पामेव भो ! देवाणुप्पिया' क्षिप्रमेव अतिशीघ्रमेव भो देवानुप्रिय ! 'सभाए मुहम्माए' सभायां सुधर्मायां 'मेघोघरसियगंभीरमहुरयरसई' मेघौधरसित गम्भीरमधुरतरशब्दाम् मेघानामोघः संघातो मेघौषः तस्य रसितं गर्जितं तद्वत् गम्भीरो गाम्भीर्ययुक्तो मधुरतारश्च शब्दो यस्याः सा तथा भूतास् ताम् । पुनः कीदृशाम् 'जोयणपरिमंडलं' योजनपरिमण्डलाम् योजनप्रमाणं परिमण्डलम् वृत्तन्वं यस्याः सा तथाभूता ताम् । पुनः कीदृशाम् 'सुशेसं सुसरं घंट' सुघोषां नाम सुस्तरां घण्टाए 'दिक्खुत्तो उल्लालेमाणे उल्लालेमाणे' निः कृत्वः श्रीन पारान उल्लालयन् उल्लालयन्ताडयन ताडयन् 'महया महया सदेणं उग्घोसेमाणे उग्बोसेमाणे एवं क्याहिए महता महता वृाता वृत्ता शब्देन उद्योपयन् उदपोपयन् एवं वक्ष्यमाणप्रकारेण वद-वहि 'आणवेइ गंभो ! सबके देवि देवराया' आज्ञापयति, आदिशति खलु भो देवाः शक्रो. जाऊं और मैं भी भगवान् तीर्थकर के जन्म की महिलाकरू । ऐसा विचार करके उसने 'हरिगेगमेसि पायतानीचाहियाई देवं सदावेइ' हरिनगमेषी-नामके देव को जो कि पदात्यनीक का अधिपति होता है बुलाया 'सदावित्ता एवं क्यासी' और बुलाकर उलले ऐसा कहा--'खिप्पानेव भो देवाणुप्पिया! सभाए सुहम्माए मेघोघरलिअ गंभीरशास्वरसई जोयण परिगडलं सुघोस सस तिकखुत्तो उल्लालेमाणे २ सहया महया सद्देणं उग्घोलेमाणे उग्योसेमाणे एवं वयाहि हे देवानुप्रिय ! तुन शीव ही उवा सभामें मेघ के सह की जैसी आवाज करनेवाली, गंभीर मथुरतर शब्द वाली एवं अच्छे स्वरवाली ऐसी सुघोषा घंटाको कि जिसकी गोलाई एक योजन की है तीन वार वजा बजा कर ऐसी वार बार जोर जोर से घोषणा करते हुए कहो-'आणवेणं भो सक्के હું ત્યાં જાઉં અને ભગવાન તીર્થકરના જન્મને મહિમા કરું. આ પ્રમાણે વિચાર કરીને तेर 'हरिणेगमेसि पायताणीयाहिवई देवं सदावेई' निगमेषी-नाम हवने १२ पहात्यनी४२२ मधिपति डाय छे. मासाव्या. 'सदायित्ता एवं बयासी' मन मसाला तर मा प्रमाणे धु-'खिप्पामेव भो देवाणुप्पिया | समाए सुहरमाए मेघोघरसिअगंभीरमहुरयरसदं जोयणपरिमंडलं सुघोसं सुसरं घंटं तिक्खुत्तो उल्लालेमाणे २ महया २ सदेणं उग्योसेमाणे उग्घोसेमाणे एवं वयाहि' 3 वानुप्रिय ! तमेशा सुधर्मा समामा मेध-सभूलनावी હવન કરનારી, ગંભીર મધુરતર શખવાળી તેમજ સારા સ્વરવાળી એવી સુષા ઘંટાને કે જેની ગેળાઈ એક જન જેટલી છે, ત્રણ વાર વગાડી વગાડીને એવી વારંવાર જોર नयी घोषणा ४२त 'आणवेइणं भो सक्के देवि दे देवराया गच्छइ ण भो सबके
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy