SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपमधिसून जाव संकप्पे समुपज्जित्था' ततः सिंहासनोपवेशनानन्तरं खलु तस्य शक्रस्य सौधर्माधिपते: देवेन्द्रस्य देवराजस्य अयमेतावद्रूपो गवसंकल्पः ससुदपयत समुत्पन्नः अत्र यावत्पदाद अझथिए १, चितिए २, कपिए २, पत्थिर ४, मणोगए ५, इति ग्राह्यम् तत्र अयमेता वनृपः तीर्थकरजन्ममहोत्सवं कत्तु तद्वनगमनविषयक विचार: 'अज्झन्थिए' आध्यात्मिक अध्यात्मविषयक: आत्मगतः अङ्करइव १ तदद्ध 'चितिए' चिन्ततः पुनः पुनः तत्र गमनविपयक स्मरणरूपो विचारः द्विपत्रिवइव २ । तदनु 'कप्पिए' कलित: स एव व्यवस्थायुक्ता, इत्थं रूपेण तत्र तीर्थकर गन्ममहोत्सवं करिष्यामीति कार्याकारेण परिणलो बिचारः पल्लवितइव ३। तदनु 'पत्थिर' प्रार्थितः स एव विचार: इटरूपेण स्वीकृतः पुष्पिताइव ४ । 'मणोगए संकप्पे' मनोगत: संकल्पः मनसि दृढरूपेण निश्चयः, इत्थरोब मया कर्तव्यमिति विचर: फलित इव ५ । समुत्पन्न इत्यर्थः कोऽसी इत्याद-'उच्ण्ण खलु इत्यादि 'उप्पण्णे खलु भो ! जंबुढीवे दीवे भगवं तित्ययरे तं जीययेयं तीय पच्चुप्पण्णमणागाणं सक्काण देविदाणं देवराईणं तित्थयराणं जम्मणमहिम करित्तए' उत्पन्नः खलु भोः जम्बूद्वीपे द्वीपे मध्यजम्बूद्वीपक्षेत्रे भगवांस्तीर्थकर तस्माज्जीतमेतत् भाचार एपः, अतीतप्रत्युत्पन्नानागतानां भूतवर्तमानभविष्यत्कालिकानां शक्राणां देवेन्द्राणां देवरानानां जन्नमटिमानं तीर्थकरजन्ममहो त्सवं कर्तुम् 'तं गच्छामि णं अहंपि भगवमो तित्थयरस्स जम्मणमहिमं करेमिति कट्टु एवं संपेहेई तत् गच्छामि खलु अहमपि शको भगवतस्तीर्थकरस्य जन्ममहिमानं जन्ममहात्सव करोमीति कृत्वा मनसि विचार्य एवम् हेतुभूतभाविवक्ष्यमाणं संप्रेक्षते निश्चयं करोति 'संपे प्पज्जित्था' इसके बाद उस देवेन्द्र देवराजशक को यह इस प्रकार का यावत् संकल्प उत्पन्न हुआ-'उपपणे वलु भो जंबु हीवे-द्दीवे भगवं तित्ययरे जंजीय. मेयं तीय पच्चुप्पणमणागयाणं सरकाणं देविदाणं देवराईणं तित्यराणं जम्मणमहिमं करेत्तए' जम्बूदीप नाल के द्वीप में भगवान् तीर्थकर का जन्म हो चुका है प्रत्युत्पन्न अतीत एवं अनागत देवेन्द्र देवराज शकों का परम्परा से चला आया हुआ यह आचार है कि वे तिर्थंकरों का जन्मोत्सव मनायें अतः 'गच्छामिणं अहंपि भगवओ तित्थगरस्त जम्मणमहिम' करेमित्ति कटु एवं संपेहेई' त२६ भुमीन मेसी गयो (१) तएणं तस्स सक्करम देवि दस्स देवरण्णो अयमेयारूवे जाव संकण्ये समुप्पज्जित्या त्यार माह ते ३-४१२२२८ शने माता यात ६५ मध्ये. 'उप्पण्णे खलु भो जंबुढीवे दीवे भगवं तित्ययरे जं जीयमेयं तीयपच्चुप्पणमणागयाणं सरकाणं देविदाणं देवराईणं तित्ययराणं जम्मणमहिमं करेत्ता ए' वरीय नाम दीपमा ભગવાન તીર્થકરને જન્મ થઈ ચુક્યો છે. પ્રત્યુત્પન્ન, અતીત તેમજ અનાગત દેવેન્દ્ર, દેવરાજ શક્રોનો પરંપરાગત આ આચાર છે કે તેઓ તીર્થકરોને જજોત્સવ ઉજવે. मेथी 'गच्छामि णं अहं पि भगवओ तित्थगरस्स जम्मण महिमं करेमि त्तिक? एवं संपहेई' (१) सही सपना २ 'अज्झथिए चिंतिए, कप्पिए' को विशेष छ, त Pold થયા છે. એ બધાં વિશેષણ પદેની વ્યાખ્યા યથાસ્થાન ઘણા સ્થાન પર કરવામાં આવી છે.
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy