SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ प्रकारिका टीका - पञ्चमवक्षस्कारः सू. ४ इन्द्र कृत्यावसर निरूपणम् '६०७ यि देवा देवीओय सोहम्मकप्पवइणो इणमोक्यणं हिय सुहृत्थं आणावइणं भोसक्के तंचेव जाव अंतियं पाउब्भवहत्ति, तए णं ते देवा देवीओ य एयम सोच्चा हट्टतुटू जाव हियया अप्पेगइया बंदणवत्तियं एवं पुअण वत्तियं सक्कारवत्तियं संमाणवत्तियं दंसणवत्तियं जिणभत्तिरागेणं अप्पेगइया तं जीयमेयं एवमादि तिकट्टु जाव पाउन्भवंति त्ति' एग से सक्के देविंदे देवराया ते विमाणीए देवे देवीओ य अकालपरिहीणं 'चेत्र अंतियं पाउब्भवमाणे पासइ पासित्ता, हट्टे पालयं णामं अभिओगिये देव सहावे सद्दावित्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया ! अणेगखंभसंयस णिवि लीलट्ठियसालभंजियाकलिं ईहामियउसभ'तुरगणरमगरविहगवालगकिण्णररुरुसरभ चमरकुंजरवणलय पउमलयभत्तिचित्तं खंभुग्गयवइरवेड्यापरिगयाभिरामं विज्जा हरजमलजुयलजंतजुत्तं पिव अच्चीसहस्समालिणीयं रूवगसहस्सकलियं भिमाणं भिब्भिसमाणं चक्खुलोयणलेसं सुहफासं सस्सिरीयरूवं घंटावलिय महुरमणहरसरं सुहं कंत दरिमणिज्जं णिउणोविय मिसिमिसित मणिरयणघंटियाजालपरिक्खित्तं जोयणसहस्तविच्छिणं पंचजोयणसय मुव्विद्धं सिग्धं तुरियं जइणं णिव्वाहि दिव्वं जाणविमाणं विवाहि 'विउव्वाहित्ता एयमाणत्तियं पञ्चप्पिणाहि ॥ सू० ४ ॥ · छाया-तस्मिन् काले तस्मिन् समये शक्रो नाम देवेन्द्रो देवराजो वज्रपाणिः पुरन्दरः शतक्रतुः सहस्राक्षः मघवा पाकशासनः दक्षिणार्द्धलोकाधिपति: द्वात्रिंशद् विमानावासशतसहस्राधिपतिः ऐरावतवाहनः सुरेन्द्रः अरजों वग्वस्त्रधरः आलगितमालमुकुटः नवहेमचारचित्त, चञ्चलकुण्डळ विलिह्यमान गण्ड : ' वा विलिख्यमान गण्ड : ' भासुरबोन्दिः प्रलम्बवनमाल: महकि: महाद्युतिकः महावल: महायशस्कः महानुभागः महासौख्यः सौधर्मकल्पसौधर्मावतंसकविमाने सभायां सुधर्मायां शक्रे सिंहासने स खलु तत्र द्वात्रिंशतो विमानावासशतसहस्राणां चतुरशीतेः सामानिकसहस्राणां त्रयः त्रिंशतः त्रयस्त्रिंशकानाम् चतुर्णां लोकपालानाम् अष्टानाम् अग्रमहिषीणां सपरिवाराणां तिसृणां परिपदाम् सप्तानामनीकानां सप्तानामनीकाविपतीनां चतुश्चतुरशीतेरात्मरक्षक देवसहस्राणाम् अन्येषां च बहूनां सौधर्मकल्पवासिनां वैमानि - .कानां देवानां च देवीनां च आधिपत्यं पौरपत्यं स्वामित्वं भर्तत्वं महत्तरकत्वम् अ. ज्ञेश्वरसेना
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy