________________
प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ४ इन्द्रकृत्यावसरनिरूपणम् अचित्ता दाहिणं जाणुं धरणीयलंसि साहटु तिखुत्तो मुद्धाणं धरणियलंसि निवेसेह निवेसित्ता ईसिं पच्चुण्णमइ, पच्चुण्णमित्ता कडगतुडियथंभियाओ भुयाओ साहरइ, साहरित्ता करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी-णमोत्थुणं अरहताणं भगवंताणं, आइगराणं तित्थयराणं सयंसंबुद्धाणं पुरिसुत्तमा पुरिस. सीहाणं-पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं, लोगुत्तमाणं लोगणाहाणं लोगहिया लोगपईवाणं लोगपज्जोयगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कट्टीणं, दीवोताणं सरणं गई पइदा अप्पडिहयवरनाणदंसणधराणं वियटू छउमाणं जिणाणं जावयाणं तिण्णाण तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं सम्वन्नूर्ण सव्वदरिसीणं सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरवित्तिसिद्धिगइणामधेयं ठाणं संपत्ताणं णमो जिणाणं जिय. भयाणं णमोत्थुणं भगवओ तित्थयरस्स आइगरस्स जाव संपविउकामस्स वदामि णं भगवंतं तत्थगयं इहगए, पासउ मे भगवं ! तत्थगए इहगयं ति कटु वंदइ, णमंसइ वंदित्ता णमंसित्ता सीहासणवरंसि पुरस्थाभिमुहे सण्णिसणे, तएणं तस्त सक्कस्स देविंदस्स देवरणोअयमेयारूवे जाव संकप्पे समुप्पज्जित्था उपपणे खलु भो जंबुद्दीवे दीवे भगवं तित्थयरे तंजीयमेयं तीय पच्चुपण्णमणागयाणं सव्वाग देविंदाणं देवराईणं तित्थयराणं जम्मणमहिमं करेत्तए तं, गच्छामि णं अहंपि भगवओ तित्थयरस्स जम्मणमहिमं करेमि ति कट्ठ एवं संपेहित्ता हरिणेगमेसिं पायताणीयाहिवइं देवं सदावेति सदावित्ता एवं वयासी- . खिप्पामेव भो देवाणुप्पिया ! सभाए सुहम्माए मेघोघरसियं गंभीरमहुरयरसदं जोयणपरिमंडलं सुघोस सूसरं घंटं तिक्खुत्तो उल्लालेमाणे २ महया महया सदेणं उग्घोसेमाणे २ एवं वयांसी-आणवेइयं भो सक्के