SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ३ पौरस्त्यरुचकनिवासिनीनामवसरवर्णनम् ६३ करयलपुडेणं तित्थयरमायरं च वाहाहिं गिण्हंति' ततः उक्तसकलकार्यकरणानन्तरं खलु ताः रुचकमध्यवास्तव्याः चतस्रो दिवकुमारी महत्तरिकाः भगवन्तं तीर्थकरं करतलपुटेन तीर्थंकरमातरं च बाहुभ्यां गृह्णन्ति 'गिण्हित्ता' गृहीत्वा 'जेणेव भगवओ तित्थयरस्स जम्मणभवणे: तेणेव उवागच्छंति' यत्रैव भगवतस्तीर्थकरस्य जन्मभवनं तत्रैव उपागच्छन्ति 'उवागच्छित्ता', उपागत्य 'तित्थयरमायरं सयणिज्जसि णिसीयाविति' तीर्थकरमातरं शय्यायां निषादयन्ति उपवेशयन्ति 'णिसीयावित्ता' निषाद्य उपवेश्य 'भगवं तित्थयरं माऊए पासे ठवेंति' भगवन्तं: तीर्थङ्करं मातुः पार्थे स्थापयन्ति 'ठवित्ता' स्थापयित्वा नातिदुरासनगाः सत्यः 'आगायमाणीओ परिगायमाणीओ चिट्ठति' आगायन्त्यः-आ-ईपत् गायन्त्यः प्रारम्भकाले अल्पस्वरेणैव गायमानत्वात् ततः परिगायन्त्या-दीर्घस्वरेण गायन्त्यस्ताः चतस्रो दिक्कुमारीमहत्तरिकास्तिष्ठन्तीति ॥९० ३॥ 'तएणं ताओ रुयगमज्झवत्थव्वाओ चत्तारि दिसाकुमारी महत्तरियाओं भगवं तित्थयरं करयलपुडेणं तित्थयरमायरं च बाहाहिं गिण्हंति' इस प्रकार से आशीर्वाद देने के बाद उन रुचक मध्यवासिनी चार महत्तरिक दिक्कुमारियों ने भगवान् तीर्थंकर को दोनों हाथों से उठालिया और तीर्थ कर माता को दोनों भुजाओं में पकड लिया। "गिण्हित्ता जेणेव भगवओ तित्थयरस्स जम्मणभवणे तेणेव उवागच्छंति' पकड कर फिर वे जहां भगवान तीर्थकर का जन्म भवन था वहां आगई । 'उवागच्छित्ता तित्थयरमायरं सयणिज्जसि णिसीयाति' वहां: आकर के उन्होंने तीर्थकर की माता को शय्या पर बैठा दिया 'णिसीयावित्ता भगवं, तिस्थयरं माउए पासे ठर्विति' बैठा कर फिर उन्हों ने भगवान् तीर्थंकर को उनके पास रख दिया 'ठवित्ता आगायमाणीओ परिगायमाणीओ चिट्ठत्ति रखकर फिर वे अपने समुचित स्थान पर खडी हो गई और पहिले धीमे स्वर से और बाद में जोर जोर से जन्मोत्सव के माङ्गलिक गीत गाने लगी ॥३॥ . ताओ रुयगमज्यवत्थव्वाओ चत्तारि दिसाकुमारीमहत्तरियाओ भगवं तित्थयरं करयलपुडेणे , तित्थयरमायरं च बाहाहिं गिण्डंति' प्रमाणे माशीहि माया मारत अन्य भाय- .. વાસિની ચાર મહત્તરિક દિકુમારીઓએ ભગવાન તીર્થકરને બન્ને હાથમાં ઉઠાવ્યા. અને * तीथ ४२ना भाताना मन्ने माईमा ५४७या. 'गिण्हित्ता जेणेव भगवओ तित्थयरस्स जम्मण- .' भवणे तेणेव उवागच्छंति' ५४ीर पछी या सगवान् तथ४२नु म सपन हेतु त्यो : तमा मावी. 'उवागच्छित्ता तित्थयरमायरं सयणिज्जंसि णिसीयावेंति' त्या-मावी तेभो .. तीथ ४२ना भाताने शय्या ५२ मसाया. 'णिसीयावित्ता भगवं तित्ययरं माउए पासे . ठविति' मेसीन पछी तभो भगवान् ती ४२नेतेभनी भातानी पासे भूटीहीधा. 'ठवित्ता । आगायमाणीओ परिंगायमाणीओ चिटुंति' भूधार पछी ते येताना समुचित स्थान ली . થઈ ગઈ અને પહેલાં ધીમા-ધીમા સ્વરથી અને ત્યાર બાદ જોર-જોરથી જન્મત્સવના भनि गीत गापा ॥ 3 ॥ . .
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy