SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ प्रमाशिका टीका-चतुर्थबक्षस्कारः सू० ४ गासिन्धुमहानदीस्वरूपनिरूपणम् दानि कैरवाणि, नलिनानि कालविशेषाः, मुभगानि कामलविशेपाः, सौगन्धिकानि मुगन्धीन्येव सौगन्धिकानि कमलानि अब विनयादित्यान् स्वार्थे उन् । यद्वा-सुगन्धः शोभनो गन्धः, स प्रयोजनमेषामिनि सौगन्धिानि, अत्र "प्रयोजनम्॥ ५ ॥१।१०९। (पा० सू०) इति ठक् तानि कमल विशेषाः, पुण्डरीकाणि श्वेतकमलानि, तान्येव महत्त्वविशिष्टानि महापुण्डरीकाणि-विशालश्वेतकयलानि, पाणि--गतपयुक्तकमलानि, एवं सहस्रपत्राणि सहस्रपत्रयुक्तकमलानि च तेषां हस्त का सम्हाः ता 'सयपहस्तपत्त हत्यमा' शतसहस्रपत्रहस्तका:लक्षपत्रकमलसगृहाः, ने च 'सगररणामया' सर्वरत्नमयाः सर्वात्मना रत्नमयाः, 'अच्छा जाव पडिल्मा अच्छाः यावत् प्रतिरपाः मान्छादि प्रतिरूपान्तपदसग्रहो योध्यः तथाहि'अच्छाः लक्ष्णाः वृष्टाः मृष्टाः नीरजतः निष्पक्षाः निष्काइटच्छानाः समभाः समरीचिकाः सोदद्योताः प्रासादीचाः दर्शनीयाः अभिमपाः प्रतिरूपाः' इत्येषां पदानां संकलनं पर्यवसितं व्याख्या चतुर्थमूत्रतो वोध्या। 'तस्स णं गंगप्पवायकुंड बहुमजदेममाए) नरय खलु गनाप्रपातकुण्डस्य बहुमध्यदेगभागे 'पत्य णं' अ अत्रान्तरे सन्ट 'महं पगे महानेको 'गना दीवे णामं दीवे' गङ्गाद्वीपो नाम द्वीपः 'पण्णने प्रनमः, तस्य मानाचार-अजोयणा' इत्यादि स गङ्गाद्वीपः 'अटजोयणाई आयामविपरभण' आयोजनानि आयामविकाभण देय विस्ताराभ्याम् , 'साइरेगाई। सातिरकाणि किञ्चिदधिकानि पण पीसं जोयणाई पञ्चविंशति योजनानि 'परिवखवेणं' परिक्षेपेण परिधिना, दो कोसे' ही क्रोगी 'जलंताओ' जलन्तान् जलपर्यन्तात् 'उसिए' उच्छ्रितः सहस्रपत्र हस्तक' इन पाठ का संग्रह हुआ है इनका वाच्यार्य पीछे लिखा जा चुका है ये सब भी सर्वात्मना रत्नमय है अच्छ हैं यावत् प्रतिरूप हैं (तस्सणं गंगप्प वायकुंडस्स वहमन्झदेसभाप एत्य णं एगे महं गंगादीवे णानं दीवे पण्णत्त) उस गंगाप्रपात झुण्ड के ठीक नीचे में एक बहुत विशाल गंगा दीप नामक द्वीप कहा गया है (अट्ट जोयणाई आयामविश्वंभेगं साइरेगाई पणवीसं जोयणाई परिक्खेवेणं दो कोस असिए जलंतामो लचपदरानए अच्छे सण्हे) आयाम और विष्कम्भ की अपेक्षा ग्रह दीप आठ योजन का कहा गया है इसका परिक्षेप कुछ अधिक २५ योजन का है जल के अपर यह दो कोश ऊंचा उठा થયે છે. એ સર્વને વાચાઈ એજ ગ્રંથમાં પહેલા સ્પષ્ટ કરવામાં આવેલ છે. એ સવે पा सर्वात्मना २त्नभय छ, अ२७ छे, यावत् प्रति३५ छे. 'तस्सणं गंगप्पवायकुंडस्स बहुमज्मदेसभाप एगे महं गंगादीवे णाम दीवे पण्णत्त' 1 प्रपात नी ही मध्यमाम सुविधा दीप नाम दीवाम मा छे. 'अढ जोयणाई आयामविक्खंभण साइरेगाई पणवीसं जोयणाई परिक्खेवेण दो कोसे ऊसिओ जलंताओ सत्यवइरामए अच्छे सण्हे' मायाम मने विमनी अपेक्षा से दी५ मा यान प्रमाण ४ामां આવેલ છે. એ દીપને પરિક્ષેપ-કંઈક વધારે ૨૫ પેજન જેટલો છે. પાણીની ઉપર એ
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy